________________
श्रीवस्तुपाल चरितम् ।
॥६५॥
भवत् ॥२॥ ततोऽखिलपरीवारः, पूच्चकार पटुस्वरम् । द्विधापि मत्रिणो जनुर्विमूढमनसाऽधिकम् ॥३।। अथ भाग्योदयातेषामशो-|
पश्चमः कस्य तरोस्तले । क्षमासखः सुखासीनो, दिवाकरमुनीश्वरः ॥४॥ अगण्यपुण्यकारुण्यपीयूषरससागरः । असस्मरद्गरुडोपपाताध्ययनमि
प्रस्तावः। द्धधीः ॥५॥ युग्मम् ।। तत्पाठमहिमाकृष्टः, प्रत्यक्षस्त्रिदशेश्वरः । विस्फुरत्कान्तिरायासीत्तत्र श्रीगरुडाधिपः ॥६॥ तत्पक्षपातप्रसरप्र-|| भावाद्विषं तदैवोपशमं जगाम । यतोऽनुभावो दिविषद्वराणामचिन्तनीयः खलु देहभाजाम् ॥७॥ मूर्छापगमनादाशु, ततः सुप्तोत्थि| ताविव । पश्यन्तौ तत्र तौ सौवजनकं सपुरीजनम् ॥८॥ स्वादु शीतं पयः पीला विस्मेरनयनाम्बुजौ । वदतःस्म मृदुध्वानं, किमेतजातमावयोः ॥९॥ युग्मम् ।।
नृपोऽलपन्मातृविषस्वरूपं, साधूपकारं गरुडागमं च । शीतोपचारैः स्वजनोपनीतैः, प्रबोधभाजोः सुतयोः पुरस्तात् ॥१०॥ तस्मिन्नवसरे तत्र, सम्प्राप्तो गरुडाधिपः । व्याहार्षीदिति राजानं, विस्मिताखिलविष्टपः॥११॥ मत्रतत्रप्रयोगेण, योगेन तपसाथवा । |न प्रत्यक्षो भवेन्नाकी, भूयो भाग्यं विना क्वचित् ॥१२॥ नन्दनौ नन्दनावेतौ, भवतो जगतो गुणैः । साधुना यत्कृपाकारि, यो प्रति समताब्धिना ॥१३॥ वत्सलत्वात्ततः साधुर्यदादिशति वोऽधुना । भवद्भिस्तद्विधातव्यं, परिणामगुणावहम् ॥१४॥इत्युक्त्वासौ निजंग धाम, जगाम गरुडाधिपः । नृपतिः ससुतो नन्तुं, मुनिमागाच्च रङ्गवान् ॥१५॥ वन्दिना तत्पदाम्भोज, पुरो भूप उपाविशत् । | तत्सुतौ च मुनेरेवं, स्तुति चक्रतुरानतौ ॥१६॥ भवारामभ्रमोद्भूतसन्तापामृतसारणे । अगण्यपुण्यकारुण्यक्षीरसागर सुव्रत ॥१७॥ ॥६५॥ जय खं जगदानन्दकन्दपीयूषवारिद । कृतावतारः सर्वेषामुपकाराय देहिनाम् ॥१८॥ ततः प्रणम्य सानन्दहृदयौ तौ मुनीश्वरम् । निविष्टौ सदयः सोऽपि, तेभ्यो धर्म तदादिशत् ॥१९॥ पञ्चेन्द्रियत्वं मनुजत्वमार्यक्षेत्रं कुलं सद्गुरुरागमेच्छा | आरोग्यमायुश्चरणं