________________
युग्मम् ॥ कल्याणश्रीपुषा धर्माशिषानन्द्य तमानतम् । सुधाकिरा गिरा धर्मदेशनां गुरवो व्यधुः ॥१६॥ राज्यश्रियोऽक्षपटुता सचि| वेश्वरवं, मानुष्यमायुरतुलं गुरुसम्पदश्च । सर्वाङ्गसौख्यकरबन्धुकुटुम्बयोगः, सद्धर्मसाधनतया सफलीभवन्ति ॥१७॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किं, दत्तं पदं शिरसि विद्विषतां ततः किम् । कल्पं स्थितं तनुमतां तनुभिस्ततः किं, चेद्धर्मसाधनविधौ न रतोऽयमात्मा ॥१८॥ स साधुगृहिभेदाभ्यां, द्विविधो जगदे जिनः। प्राणिनामिह सर्वेषामाधारो भववारिधौ ॥१९॥ धर्मः प्रशस्तः पुनरहतोदितः, सम्यग्दयाशीलतपोभिरामः । नानान्ययथाधिपतिप्रणीतधर्मेषु सर्वेष्वपि मत्रिराज !॥२०॥ लोकेषु शास्त्राणि पर| स्परेण, विरोधदुर्गन्धमयानि सन्ति । अतो ह्यमीषां वचनेन सम्यग् , न निर्णयः स्यात शुचिधर्ममार्गे ॥२१॥
प्राचीनपुण्योपचयेन चिन्तामणिं यथानोति सुरत्नखानौ । भ्रमन् भवाब्धौ हि मनुष्यजन्मन्येवाङ्गी सद्धर्ममतीवशुद्धम् ॥२२।। | सद्दर्शनं भवेन्मूलं, तस्य धर्ममहीरुहः । तत्त्वश्रद्धानरूपं तन्निसर्गाधिगमोद्भवम् ॥२३॥ देवे गुरौ धर्मविधौ विशुद्धे, शङ्कादिदोषाऽक| लुषीकृतस्य । सम्पद्यते या रुचिरन्तरङ्गा, सम्यक्त्वमेतन्मुनयो वदन्ति ॥२४॥ यतः-देवो ममाईन्नेवात्र, साधुरेव गुरुर्गुणी । तत्त्वं | जिनोक्तमेवेति, मतिः सम्यक्त्वमुच्यते ॥२५॥ तच्चाद्यमौपशमिक, सास्वादनमथापरम् । क्षायोपशमिकं तार्तीयिकं तुर्य तु वेदकम् ॥ | ॥२६॥ पञ्चमं क्षायिकं तत्र, प्रथम द्विविधं भवेत् । जीवाजितग्रन्थिभेदान्मोहस्योपशमादपि ॥२६॥ युग्मम् ॥ ग्रन्थिभेदक्रमस्ताव| त्तत्र संसारिदेहिनाम् । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाणां परा स्थितिः ॥२८॥ सागराणां कोटाकोव्यस्त्रिंशदुक्ता जिनेश्वरैः । मोहस्य सप्ततिर्नामगोत्रयोरथ विंशतिः ॥२९॥ ततो गिरिनदीग्रावधोलनाकृतिना स्वयम् । यथाप्रवृत्तिकरणेनैतां हखोग्रकर्मणा ॥३०॥ देशोनैकाम्बुधिकोटाकोटिशेषां विधाय च । दुर्भेद्यग्रन्थिमेदं तु, केचित्कुर्वन्ति साखिकाः ॥३१॥ युग्मम् ॥ रागद्वेषपरीणामो, जीवस्य ग्रन्थि