SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमः प्रस्तावः। श्रीवस्तुपाल चरितम् । पश्वमः प्रस्तावः। ॥६२॥ अथान्येधुदिनारम्भे, प्रबुद्धः सचिवाधिपः । पद्माकर इव श्रीमान् , सदालिप्रीतिपूरकः ॥१॥ प्रातःकृत्यं समाधाय, यथा श्रीभ-* रतेश्वरः। रत्नदर्पणसङ्क्रान्तं, पश्यन्नास्याम्बुजं निजम् ॥२॥ उपकर्ण निजे शीर्षे, शेषभोगमिवोज्ज्वलम् । एकं पलितमालोक्य, विमर्शमिति निर्ममे ॥३।। त्रिभिर्विशेषकम् । अधीता न कला काचिन च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो, गतं च मधुरं वयः॥४॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्गुरुकर्मभारनिरतः कालो न विज्ञायते । दृष्ट्वा जन्मजरामृतिप्रभृतिकान् त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।।५।। आयुयौवनवित्तेषु, स्मृतिशेषेषु या मतिः। सैव चेजायते पूर्व, न दूरे परमं पदम् ॥६॥ आरोहंती शिरः स्वान्तादौन्नत्यं तनुते जरा । शिरसःखान्तमायान्ती, दिशते नीचतां पुनः॥७॥ | लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥८॥ शालिभद्रोऽभवत्कस्य, श्रीमान्नाश्चर्यका| रणम् । यस्य भोगड़िसादृश्यं, चक्रवर्त्यपि नाश्रयत् ॥९॥ द्वात्रिंशत्सुन्दरीदिव्या, यौवने बलवत्यपि । पमिनीः पद्मसौरभ्या, यो मुमोच क्षणादपि ॥१॥ प्राणी नरेन्द्रमानेन, भृशं तुष्यति चेतसि । चित्रं नरेन्द्रनाम्नापि, शालिभद्रो व्यरज्यत ॥११॥ कम्बूज्वलयशा जम्बूस्वामी चामीकरप्रभः । न कथं पृथुपुण्यश्रीस्त्रिलोक्यास्तिलकायते ॥१२॥ एकोनशतकोटीर्यः, सुवर्णस्य तृणालिवत् । त्यक्त्वा प्रियाभिरष्टाभिः, समं दीक्षामुपाददे ॥१३॥ युग्मम् ॥ इत्यालोच्य स्वयं चित्ते, संवेगरसपूरितः । धर्मकार्योद्यम सम्यग् , कर्तुकामो विशेषतः॥१४॥ आगम्य धर्मशालायां, ततोऽसौ बन्धुभिः समम् । ववन्दे भक्तिरङ्गेण, नरचन्द्रगुरोः पदौ ॥१५॥ ॥६॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy