________________
टम् ॥३२॥ श्रीचौलुक्यनृपैश्वर्यरीतिं तत्र पुरेऽखिले । प्राणिनः स्मारयामास, चौलुक्यामात्यपुङ्गवः ॥३३॥ युग्मम् ॥ पुण्डरीकाव| ताराख्यं, चैत्यं काञ्चनकुम्भयुम् । जैत्रसिंहो व्यधात् कावीपुरे सचिवसूस्तथा ॥३४॥ अत्रान्तरे नरेन्द्राभवस्तुपालगुणस्तुतिम् । अक
रोत् शङ्करस्वामी, स्वमनोऽभीष्टसिद्धये ॥३५॥ गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् ॥३६॥ कार्पण्यातिशयेन वेश्मनि धनं यः स्वं निधत्ते स तद्, भोक्तुं नात्र न चाप्यमुत्र | लभते हस्तादहस्ताद्गतम् । सत्पात्रप्रतिपादनेन सफलीभूतां विभूतिं पुनर्भुतेऽस्मिन् सचिवेश्वरोऽनुगमयत्यन्यत्र जन्मन्यपि ॥३७॥ | कलभान् कलभानष्टौ, ददद्वर्षासनानि च । दीनाराष्टसहस्राणि, वाजिनो गतिराजिनः । ३८॥ तस्मै सपरिवाराय, कवीन्द्रकुलहस्तिने । | कविकल्पद्रुरित्याख्या, मत्री लेभे तदा भुवि ॥३९॥ युग्मम् ॥ एवं श्रीस्तम्भतीर्थे जिनशिवभवनधर्मशालाभिरहत्प्रौढार्चासङ्घपूजा| कविसुकृतिजनाभीष्टदानादिकृत्यैः। द्रम्माणां पञ्च कोटीरकृत फलमयीः सद्विवेकव्ययेन, तन्वन् हर्षप्रकर्ष कृतिषु नृपनतो वस्तुपालः प्रधानः॥४०॥
इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके श्रीस्तम्भतीर्थसाम्राज्यराजाधिराजश्रीशङ्खविजयनानाधर्मकार्यवर्णननामा चतुर्थः प्रस्तावः समाप्तः ॥