________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
| त्मनः॥१४॥ अकारयदसौ प्रीतो, वरदीव्यर्द्धिभूमिकम् । राजसौधोपमं मन्त्री, मन्दिरं चेन्दिरान्वितम् ॥१५।। युग्मम् ।। सौवर्णकुम्भचरितम् ।
ध्वजदण्डवेल्लत्पताकिकाभिः परितो वृतानि । जिनेन्द्रचैत्यानि पर शतानि, मत्री व्यधादत्र पुरे सबन्धुः॥१६॥ जलस्थलसमायात
pel वणिजां सुखहेतवे । शुक्लमण्डपिकायुग्मं, पृथगेष व्यधापयत् ॥१७॥ यतः-तक्रस्य विक्रयकृते, वेदिबन्धं विधाय निजबुद्ध्या । ॥६१॥
| शौचाशौचविवेकश्छेकेनैकेन तेन कृतः॥१८॥
नवनीतमनुजविक्रयसैरिभहिंसादिपापकार्याणि । तेन निषिद्धानि पुरे, दयालुना वस्तुपालेन ॥१९॥ वैद्यनाथस्य देवस्य, मन्दिरं मण्डपोत्तरम् । श्रेयसे निजभूभर्तुस्तेने तेन पुनर्नवम् ॥२०॥ श्रीभट्टादित्यदेवस्य, वेश्मन्युत्तानपीठिकाम् ।। मूर्तश्च वर्णमुकुटं, चौलुक्यश्रेयसे व्यधात् ॥२१॥ कलशं ध्वजदण्डं च, यः काखरभासुरम् । भामेशवेश्मनः शृङ्गे खप्रतापमिव व्यधात् ॥२२॥ | स्वकुलखामिदेवस्य, पुरतो रङ्गमण्डपः। चक्रे येन मनोरङ्गोत्सङ्गे नर्तितभक्तिना ॥२३॥ तत्रैवारिष्टनेमीशप्रतिमाऽप्रतिमद्युतिः । | निदधे श्रेयसे मातुस्तेजःपालेन मत्रिणा ॥२४॥ ऋषभस्वामिनश्चैत्ये, श्रीचौलुक्यविनिर्मिते । द्वासप्तति सुवर्णस्य, कुम्भान् दण्डसमन्वितान् ॥२५।। नव्यान् विरचयामास, पुष्करा रवीनिव । स देवकुलिके चक्रे, श्रीनेमिपार्श्वयोस्तथा ॥२६॥ विहारे वाहडेशस्य, विदधे स बलानकम् । तन्मध्ये निदधे धातुमयं विम्ब महत्तरम् ॥२७॥ श्रीमदामनरेन्द्रस्य, चैत्ये दिव्याश्मतोरणम् । कषपट्टमयं | बिम्ब, स नेमेश्च विनिर्ममे ॥२८॥ वस्तुपालो व्यधादत्र, सत्रागारपरम्पराम् । नैकलोकमनोऽभीष्टभोजनस्थानशालिनीम् ॥२९॥ दीन* भगवणिग्वर्गकरमुक्तिं विधाय सः । ऋणमोक्षं विशेषेण, सर्वेषां कृतिनां व्यधात् ॥३०॥ स्वऋद्धिसंविभागेन, सुश्रावकाः पुनः पुनः। * औन्नत्यं निन्यिरे तत्र, समुद्रेणेव वारिदाः ॥३१॥ चतुर्विंशतिगव्यतिमितं क्षेत्रं पवित्रयन् । जीवरक्षाविधानेन, परितो वारिघेस्त
॥६१॥