________________
चतुर्थः
प्रस्तावः।
श्रीवस्तुपाला त्रिकं गूढमण्डपं प्रोद्दधार सः ।।८०॥ तत्रैव केलिकाख्यायाः, पुण्यहेतोः पितृष्वसुः । पितृव्यस्यापि तिहुणपालस्य सुकृतायसः ॥ चरितम् । ॥८१॥ स्वश्रेयसे च क्रमतः, सम्भवं चाभिनन्दनम् । सारदापट्टशालायां, कारितायामतिष्ठिपत् ।।८२॥ युग्मम् ॥
तथा शत्रुञ्जयाख्ये च, सदने प्रथमाईतः। श्रीनेमिपार्श्वजिनयोः, स देवकुलिके व्यधात् ॥८३॥ प्राग्वाटवशोद्भवकृष्णदेव॥६॥ | राणूतनुसम्भवयोः स्वपत्न्योः । श्रेयोऽभिवृद्ध्य मथुराभिधाने, जिनालये सत्यपुराभिधे च ॥८०॥ बलानकं छत्रिकमण्डपौ च, पुरः
प्रतोली परितो वरण्डम् । मठं तथा जिनबिम्बपटकं, क्रमेण मन्त्री रचयाञ्चकार ॥८५॥ क्षपणाहवसतिका(मेकां स्वश्रेयसे पुनः) मेकामेकाश्च तत् प्रिया । तथोद्दधार ललितादेवीकान्तः स कान्तधीः ॥८६॥ तथासौ वीरनाथस्य, रथशालामकारयत् । मठमट्टद्वयं चैतद्दायदानाय निर्ममे ।।८७|| गुहायामिव पूर्वाद्रेश्चन्द्रं विश्वतमोऽपहम् । तत्रैव रथशालायां, चन्द्रप्रभमकारयत् ॥८८॥ इतश्च पल्लीपालाख्यवंशे शोभनदेवसः । अभूदुदयसिंहाख्यो, भाण्डशाली महामनाः ॥८९॥ संग्रामसिंहसंग्रामव्यसनोपशमाय सः। स्वमौलिं all वस्तुपालार्थ, ढण्ढदेवबलिं व्यधात् ॥९०॥ तन्मूर्ति रोघडीचैत्ये, कृतज्ञोऽयमकारयत् । तत् श्रेयसे च जैनेन्द्रबिम्बमेकमतिष्ठि
पत् ॥९१॥ रोधडीचैत्ये देवेन्द्रोरादिनाथजिनेशितुः । शाक्रमण्डपिकामायदाने कल्पयति स्म सः ।।९२॥ तथा ब्रह्माणगच्छीयनेमिनाथजिनालये। जिनेन्दोरादिनाथस्य, स देवकुलिकां व्यधात् ॥९३।।
तथा सण्डेरगच्छीयमल्लिनाथजिनालये । प्रियासौख्यलताश्रेयः कृते सीमन्धरप्रभोः ॥९४।। उदारमण्डपा देवकुलिकामयमातनोत् । युगन्धरं च बाहुं च, सुबाहुं च, जिनाधिपम् ॥९५॥ युग्मम् ।। भावडाचार्यगच्छीयः, समुद्दधे तथामुना । जिनत्रयाख्यः प्रासादः, श्रीमत्पार्श्वजिनेशितुः ॥९६॥ श्रीकुमारविहारेऽसावकार्षीन्मूलनायकम् । तद्दाये हट्टिका चैकां, तण्डुलोञ्छमपि व्यधात् ।।
॥६०॥