________________
श्रीवस्तुपाल | मयानघम् । चक्रेऽनुपमया विश्वख्यातौचित्यगुणश्रिया ॥९॥ यतः - सारैरुदारैर्बहुमानपूर्वं यद्वस्तुभिर्दोषविवर्जितैश्च । विधीयते भक्ति - चरितम् । |रिहार्हतानां तदेव सारं गृहमेधिधर्मे ॥ १० ॥ सुपात्रदानं संशुद्धं बन्धुभिः सह भोजनम् । सोमान्वयी विनिर्माय, निर्मायं श्रावकै| र्युतः ॥ ११ ॥ कोशागारिकमाहूय, बभाषे विजने निजम् । सहस्रैर्दशभिहनां भृतेयं वाहिनी त्वया ||१२|| मठे गत्वा रहो देया, जैनसूरिपदस्पृशे । मल्लवादिकवीन्द्राय, गौरवेण गिरा मम ॥ १३ ॥ गृहीत्वा वाहिनीं सोऽपि, हेमटङ्कायुतान्विताम् । मठं प्राप्यावदमल्लवादिनं विनयाश्चितः ||१४|| मन्त्रिणा सुप्रसन्नेन, प्रहितेयं भवत्कृते । एतान् गृह्णीत तयं, हेमटङ्कालिसञ्चयान् ॥१५॥ प्रयोजनं न मेऽमीभिर्मत्रिणौचित्यतोऽर्पितैः । आदाय तदमून् याहि पश्चात्तमिति तेऽवदन् ||१६|| अमी लातुं न शक्यन्ते, स्वाम्यादेशं विना मया । इत्युक्त्वा हेम तन्मुक्त्वा, यावत्सोऽगान्निजं गृहम् ॥ १७॥ तावत्तत्र समागत्य, स शिष्य श्रेणिसंयुतः । यथोचितां प्रति - | पत्ति, कुर्वाणं सचिवं जगौ ||१८|| प्रवरौ दानवीरेषु भवन्तौ भुवनोत्तमौ । साम्प्रतं श्रीजिनाधीशशासनैकप्रभावकौ ||१९|| नाहमस्मि परं बन्दी, भट्टो वा चारणोऽथवा । भवादृशा यशः पात्रं नैव रङ्को दयोचितः ||२०|| निर्ग्रन्थवेषवान् किन्तु, सारासारविचा| खान् । यादृशस्तादृशश्चापि, जैनोऽनूचाननामवान् ॥२१॥ युग्मम् ॥ श्रीसर्वज्ञवचः सारं सारतत्त्वावभासकम् । न जानन्ति नरास्ते | स्युः, शोचनीया मनीषिणाम् ||२२|| जानन्तोऽपि जिनेन्द्रस्य, वाचं साम्यसुधाश्रवाम् । विषयेषु विमुह्यन्ते, ये ते शोच्या विशेषतः | ॥२३॥ भ्रमता भवपाथोधौ, भवकोट्यापि दुर्लभम् । चारित्ररत्नमासाद्य, विश्वश्लाघ्यं शिवावहम् ||२४|| प्रमादार्णवमनेन, मयातिमलिनीकृतम् । दुर्लभो विदधे बोधिः, कुकर्मवशगेन च ॥ २५॥ नाहं तथापि गृह्णामि, दीनवद्धनमीदृशम् । न जैना दीनताभाजः, परे यूथ्या इव क्वचित् ||२६|| यदुपश्लोकनं चक्रे, भवतां सुकृताकर । निजाशयप्रमोदेन, तदपि श्रेयसे पुनः ||२७|| वितार्थमथ लोमेन,
॥५८॥
88888883% 1838283388888888
88888888884388888888%
चतुर्थः
प्रस्तावः ।
॥५८॥