________________
* मुख्याः ॥९२॥ सौभाग्यसाराः किल रामदेवादयः समर्था बलदेवदेवाः। कौन्तेयचम्पाधिपविक्रमार्कश्रीआमचौलुक्यनरेश्वराद्याः॥
॥९३॥ श्रीरत्नवाग्भट्टसजावडिसज्जनाद्या, मत्रीश्वरा जिनमताम्बरभानुकल्पाः। स्त्रीरत्नकुक्षिसरसीसरसीरुहाभा, जजुर्जगजनमनोरथ| पूरणाय ॥९४॥ सम्प्रत्यपि युगे तुर्ये, सन्ति युष्मादृशाः पुनः। एतद्भारधरा धुर्याः, सर्वसाधारणश्रियः ॥९५॥ तस्माद्विश्वजनीन
श्रीशालिनो व्यवहारिणः । वंशे सामन्तसिंहस्य, प्राग्वाटान्वयभाखतः ॥९६॥ श्रीआभूसचिवेशस्य, विश्वश्लाघ्यगुणोदधेः। धन्या | कुमारदेवीति, नन्दना विश्वनन्दना ॥९७॥ यतः-विद्यते मेदिनीमूल्यं, नारीमूल्यं न विद्यते । यत्प्रसूतो नरः कश्चित् ,त्रिलोक्यां तिल| कायते ॥९८॥ यया युवां जगत्पूज्यौ, तनयौ विनयौकसी। सतां पुण्योदयादीहक्सम्पदौ दलितापदौ ॥९९।। दुष्षमासमयोद्भूततमोंभोधौ निमज्जतः । श्रीमजिनेन्द्रतीर्थस्य, प्रकाशाय प्रभामयौ॥१०॥ प्रदीपौ जनितौ विश्वविश्वश्लाघ्यगुणाकरौ । भूपव्यापारधौरेयौ, सर्वज्ञातिसुरद्रुमौ ॥१॥ त्रिभिर्विशेषकम् । इति चिन्तारसावेशवशरस्माभिराहते । वेश्मन्यपि तदाभाणि, तादृक्श्लोकपदद्वयम् ॥२॥ श्रूयतामुत्तरार्द्ध तु, साम्प्रतं मत्रिवासव । यत्कुक्षिप्रभवा एते, वस्तुपाल भवादृशाः ॥३॥ ततोऽकरोदसौ मूरिः, प्रत्यक्षस्तुतिगोचरम् । | मत्रिराज जगजन्तुजीवातुगुणसम्पदम् ॥४॥ तद्यथा-प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः, कस्तान् दुस्तरदुःकृतोत्करदुरालोकान् समालोकते । दृष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पतिर्वाचा सिञ्चति यः सुधामधुरया दुर्दैवदग्धं जगत् ॥५॥ मानं ददासि महतां गृहमागतानां, मानास्पदं त्वमसि सम्प्रति वस्तुपाल । चित्र विदं यदि बुधैर्घनमर्थ्यमानो, जानासि मा न इति नोचरितुं कदापि ॥६॥ इति स्तुति खकां श्रुत्वा, लज्जानम्रशिरास्ततः । उत्तमत्वान्महामात्यस्तं प्रणम्य यथोचितम् ॥७॥ विसृज्य मार्गणश्रेणिं, प्रीणितां प्रार्थितार्पणात् । समेतः सर्वसङ्घन, निजावासमशिश्रियत् ॥८॥ युग्मम् ॥ वात्सल्यं तत्र सङ्घस्य, भक्त्यानुप