SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल ॐ भूमिर्यस्मिन्नासीद्गुणविटपिनामव्यपोहः प्ररोहः । यच्छायासु त्रिभुवनवनप्रेषिणीषु प्रगल्भं प्रक्रीडन्ते प्रसृमरमुदः कीर्त्तयः श्रीसहायाः चरितम् । ॥७६॥ इति त्वद्दर्शनोत्कण्ठाभृतोऽभूम दिवानिशम् । सन्तुष्टत्वात्परं नैवागच्छामो मत्रिवेश्मनि ॥ ७७॥ कदाचित्पुण्ययोगेन, श्रीम| त्पार्श्वजिनेश्वरम् | अस्मिंस्तीर्थे नमस्कर्तुं, यदि मन्त्री समेष्यति ॥ ७८ ॥ तदा तस्य पुरो हृष्टा, वक्ष्यामः सूक्तसन्ततिम् । भविष्यामो वयं तस्मात्तदा पूर्णमनोरथाः ॥ ७९ ॥ यतः कान्तेन कान्ता विनयेन विद्वान्, राज्यस्थितिः सन्मतिमन्त्रिणा च । ऐश्वर्यभाजा पुरुषेण गोष्ट्या, पुमान् प्रतिष्ठां लभते गरिष्ठाम् ||८०|| ध्यायतामेवमस्माकं भवन्तः सानुजाः स्वयम् । श्रीसचेन सहाजग्मुर्महेभ्यश्रेणिशालिना ॥८१॥ यावन्निगद्यते किञ्चिदस्माभिर्भवतां पुरः । तावद् व्यलीकमालोक्य, मुधा किञ्चित्स्वचेतसि ||८२|| अवन्दिता गता यूयमवज्ञाक्रान्तमानसाः । उत्सूरो वो भवेत्तस्माद्गम्यतामग्रतो द्रुतम् ||८३|| युग्मम् || मनोरथाः पुनः सर्वे, ममान्तर्मानसं स्थिताः । मत्रीश चिरकालीना विलीना मूलतोऽपि हि ॥ ८४ ॥ तेनेत्युक्तं तदाकर्ण्य, तस्य वन्दनपूर्वकम् । न्यक्षेण खापराधं स, क्षमयामास सानुजः ॥ ८५ ॥ रागोल्लासिवचो भावप्रश्ने श्रीम| त्रिणा कृते । अवादीन्मल्लवादीति, तदानन्दी नदीनवाम् ||८६ ॥ भवद्भिर्भुवनोत्तंसैः समाहूता यदा वयम् । समायाता जिनागारे, स्वात्रोत्सव दिदृक्षया ॥८७॥ राजराजेश्वराकारौ, सदाचारौ सहोदरौ । युवां श्रीमद्युगादीशज्येष्ठपुत्राविव श्रिया ||८८ || धीरोदारचरित्राणां नृणामादर्शसन्निभौ । दिष्ट्या दृष्टिपथं प्राप्तौ यदा दृष्टिकृतोत्सव || ८९ ॥ एतत्तदा मनस्यासीदस्माकं मत्रिवासव । विस्मृता| नमस्कारपाठानां प्रीतचेतसाम् ॥९०॥ अमूर्धन्या जगन्मान्याः, सीमन्तिन्यः स्तुतेः पदम् । याः पुनर्जगदुद्योति पुत्ररत्नान्यजीजनन् ॥ ९१ ॥ यतः - युगादिदेवप्रमुखा जिनेन्द्राः, सौमङ्गलेयप्रमुखा नरेन्द्राः । त्रिपृष्ठमुख्या भुवि वासुदेवा, विद्याभृतः श्रीनमिराज ॥५७॥ B>* 88888888883% 84838 1838888388 8888888888888888888888% चतुर्थः प्रस्तावः । ॥५७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy