________________
क्रान्तः, पान्थः पृच्छति कूपिकाम् ॥६१॥ इत्युपालभ्य वा थं, तैरेव त्वरितं पदैः । आयातोऽसौ निजं ग्राम, गृहे वर्धापनं व्यधात् | ॥६२॥ तेन मारवमूर्खण, सदृशाः साम्प्रतं वयम् । तीर्थसेवाभृतोऽभूम, दृष्टे रत्नाकरे त्वयि ॥६३॥ वयं स्तम्भनकाधीशपार्श्वतीर्थाधिकारिणः । नानाशास्त्ररसास्वादैः, सदा मुदितमानसाः॥६४॥ स्थिताः सुखसुखेनात्र, साधुवेषोपजीविनः । भजन्तः शुद्धसम्यक्त्वं, मनाग् संविग्नपाक्षिकाः ॥६५॥ तितीर्षवो भवाम्भोधि, शीलेन चरणोज्झिताः । तीर्थयात्रागतानेकलोकोक्त्या शृणुमो यथा ॥६६ त्रिभिविशेषकम् ॥
धवलकपुरे पुण्ये, पुण्यस्थानैर्भवत्कृतैः । नानाविधजिनाधीशप्रासादप्रमुखैः किल ॥६७।। न्यायरामः श्रिया कामः, सत्यलीला| युधिष्ठिरः। भीमः सङ्ग्रामसीमायां, धनुर्विद्याधनञ्जयः ॥६८॥ कर्णः सौवर्णदानेन, पृथिव्यास्त्रिदशद्रुमः। श्रीवीरधवलो धीमानस्ति
चौलुक्यचन्द्रमाः ॥६९॥ त्रिभिर्विशेषकम् । यतः-धात्री पवित्रयति यत्र नरेन्द्र पुत्रे, सद्यः सुधास्त्रपितशम्भुनिभैर्यशोभिः। अद्यापि | विद्यत इवोद्यतकीतिमूत्तिदेवो दिवाकरकुलैकललामरामः ॥७०॥ पारिजातः कवीन्द्राणां, सर्वज्ञातिसुधाम्बुदः । धर्मसूनुः सरस्वत्याः,
श्रीसर्वज्ञमतांशुमान् ॥७१॥ यथौचित्येन सर्वेषां, दर्शनानां च पोषकः । वस्तुपालो महामात्यस्तस्य राज्यधुरंधरः ॥७२॥ युग्मम् ।। | यतः दानं दुर्गतवर्गसर्गविलयव्यत्यासवैहासिकं । शौण्डीय भुजदण्डचण्डिमकथासर्वकषं विद्विषाम् । बुद्धियस्य दिगन्तभृतलभुवामाकटिविद्या श्रियां. कस्यासौ न जगत्यमात्यतिलकः श्रीवस्तुपालो मुदे ॥७३॥ मन्ये धुरि स्थितममुं सचिवं शुचीनां, मध्यस्थमेव मुनयः पुनरामनन्ति । मातः सरस्वति विवादपदं तदेतन्निीयतां (मनसि मे हि गतं चिरेण) सह महद्भिरुपागतं मे ॥७४॥ तस्य भ्राता जगजेता, खौजसास्तबिडौजसा । तेजःपालोऽसह्यतेजाः, पालिताखिलशासनः ।।७५॥ यतः-तेजःपालः सचिवतिलको नन्दताद्भाग्य