________________
श्रीवस्तुपाल चरितम् ।
॥५६॥
* 8888848888888888888888888
| दन्तरुक् ||४५ || वेलाकुल पुरस्थायी, कोऽपि तत्रागतः पुमान् । सर्वेषां विस्मयं कुर्वन् नेत्रानन्दिवपुः श्रिया ॥ ४६ ॥ युग्मम् ॥ नवोऽयमिति विज्ञाय, ग्राम्यैराकारितोऽथ सः । कस्त्वं कुतः समायासीः किंनामा केन हेतुना ||४७|| एकाकी पादचारेण, क्क यासि | मरुमण्डले । इति पृष्ट उवाचैवं, तानसौ कोमलस्वरम् ||४८|| युग्मम् ||
तत्र जानीत मे वासं, वेलाकुले पुरेऽद्भुते । समुद्रो देवता यत्र, जनकोऽस्त्यखिलश्रियाम् ॥ ४९ ॥ नामाकर्ण्य समुद्रस्य तेन्योन्यं वीक्षिताननाः । प्रोचुः सविस्मयाः पान्थं, केनायं खानितः पुरा ||५० || अलब्धांतः स्वयं सिद्धो, वारिधिः सरितां पतिः । इत्युक्ते तेन ते स्माहुः, किं तत्रास्ति निगद्यताम् ||५१ ॥ तेनाप्यूचे कथं सम्पद्वक्तुं शक्या महोदधेः । तथापि श्रूयतां भद्रास्तत्स्वरूप यथास्थितम् ॥५२॥ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी, मुक्तौघाः सिकताः प्रवाललतिकाः सैवालमम्भः सुधा । तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरः ||५३|| इति पादत्रयं तेषां निगद्य पुरतोऽध्वगः । निजं स्वरूपमाख्याय, स्वकार्याथ पुरोव्रजत् ||५४|| कश्चित्कुतूहली तेषु, मारवोऽथ विमुग्धधीः । हस्तप्राप्यां श्रियं सर्वा, मन्वानोऽगात्पयोनिधिम् ॥५५॥ लुलकल्लो| लमालाभिशुम्बिताम्बरमण्डलम् । प्रेक्ष्य रत्नाकरं साक्षात् स प्रमोदमयोऽजनि ॥ ५६ ॥ अतः प्राप्या मया सर्वकामा वामापहाः श्रियः । अन्तः स्वान्तमिति ध्यात्वा स ननर्त्त क्षणं तटे || ५७|| स पूर्वं तृषितोऽत्यन्तं, तस्य पाथः पपौ भृशम् । मारवेषु न जागर्त्ति यतः प्रायो विवेकिता ||५८|| आस्वादितेन तेनासौ, वारिणा सुखवारिणा । दग्धकोष्ठोऽधिकं दध्यौ, विरेचविकलस्तदा ॥ ५९॥ अहो दुरात्मना तेन, वञ्चितो ( वञ्चकेन ही ) ध्वगपांसुना । अवस्थामीदृशीं प्रापं, दुःखखानिमहं यतः || ६० ॥ (वरिविद्य राजहिं जणपियां घुटुघुटु चुलुएहिं । सायरिअत्थि बहुतजलत्थिकारा किं तेण ।1) उक्तं च-लीलामहद्भिः कल्लोलैधिंग् ते सागर गर्जितम् । यस्य तीरे तृषा
,
8038 2038888888888888
चतुर्थः
प्रस्तावः ।
॥५६॥