________________
नसः। यावद्विनिर्ययौ जैनवेश्मतः सपरिच्छदः ॥२७॥ तावत्सन्मुखमायातं, मठेशं मल्लवादिनम् । स पुरःस्थितमद्राक्षीद् , रुंधानं
गतिमात्मनः ॥२८॥ पञ्चभिः कुलकम् । भ्रुकुटिप्रणतिप्रायं, प्रणामं व्यवहारविद् । रीढया प्रौढया तस्मै, सूरये विदधे सुधीः ॥२९॥ * मल्लवादी जगादेवं, तमिन्द्रमित्र वाक्पतिः । स्वपाणिना स्पृशंस्तत्कपाणिपञ सुरद्रुमम् ॥३०॥ दूरे कर्णरसायनं निकटतस्तृष्णापि |
नो शाम्यति । सविस्मयमना मत्री, तत्र तस्थौ स्थिरस्तदा । किं भणिष्यत्यसौ प्रान्ते, मह्यमेवं विचिन्तयन् ॥३१॥ विस्मरवदनाम्भो| जस्तं मन्त्र्याह नमच्छिराः । नम्रता प्रथमातिथ्य, यत्सतामतिथिवजे ॥३२॥ भवतो वाङ्मयांभोधेरस्यागाधतरात्मनः। धीवरैरपि नो पारः, प्राप्यते तनिवेदय ॥३३॥ गम्यतां गम्यतामग्रे, शीघ्र कार्याणि सन्ति वः । भृयांसीत्यवदत्सोऽपि, रुपयन् सचिवं ततः ।। ॥३४॥ पृच्छति स विशेषेण,धीसखो विकसन्मुखः। कविराजोच्यतां पद्यमग्रतो मेऽखिलं पुनः ॥३५।। तद्वचोभिरसौ प्रीतः, प्रीतिपीयुषवर्षिभिः । शान्तस्वान्तो बभाषेऽथ,मन्त्रीन्द्र ? श्रूयतामिति ॥३६॥ अस्ति भूतिसमस्त्यत्र,मरुस्तरुभिरुज्झितः । विषयो विषयातीतोऽविपदा सम्पदां पदं ॥३७।। कूपाः कृपणवद्यत्र, गूढगम्भीरवृत्तयः । गले गृहीता यच्छन्ति, निजसारं रसं सताम् ॥३८॥ करीराः कल्पवृक्षन्ति, सदा पुष्पफलप्रदाः । दुष्काले प्रबले यत्र, सहायाः सर्वदेहिनाम् ॥३९।। पीलवस्तरवः स्वादुफलाः साधारणा भुवि । सुवैद्या इव निघ्नन्ति, यस्मिंस्तूदरजां रुजम् ॥४०॥ तत्रास्ति त्रासनिर्मुक्तो, बहुधान्योपकारिभूः । महानिव किल ग्रामः, कुब्ज
नामा रमाश्रयः ॥४१॥ रोमशाः पशुसङ्काशाः, धर्माधर्मबहिर्मुखाः । निर्विवेका निरातङ्का, नीरोगारागवर्जिताः ॥४२॥ पामरा अम* राधीशोपहासिललितोत्कटाः । निवसन्ति जनास्तसिन्नधौतचरणाशिनः ॥४३॥ युग्मम् ॥ ते पर्षदि निषीदन्ति, निश्चिन्ता भरिभो
जनाः । खगल्लझल्लरीं खरं, वादयन्तो दिवानिशम् ॥४४॥ सदाकारः सदाचारः, शुचिवस्त्रविभूषितः । नागवल्लीदलास्वादपद्मरागाभ