________________
श्रीवस्तुपाल चरितम् ।
॥५५॥
दोषाः प्रयान्तु नाश, सर्वत्र सुखी भवतु लोकः ॥ १० ॥ ससङ्घानुजसंयुक्तस्ततः सोमकुलांशुमान् । ववन्दे विधिना सर्वश्वरीन् दूरीकृतै| नसः || ११|| अथ तत्राधिकारित्वान्मल्लवादी मठाधिपः । आदेशादन्यसूरीणामुपदेशमदाद्यथा ||१२|| अस्मिन्नसारे संसारे, सारं | सारङ्गलोचना । तेनेत्यर्धोदितेऽप्याशु तं प्रणम्य स्वपाणिना । उत्थाय निर्ययौ मन्त्री, विरक्तहृदयो बहिः ||१३|| क्रमात्समग्र चैत्यानां, कृत्खाच चण्डपान्वयी । जिनेन्द्रशासनं चक्रे, सर्वेषामपि सस्पृहम् ||१४|| ततोऽष्टवासरीं तत्र, जिनपूजामहोत्सवैः । निर्माय सफला| मश्वराजः सूर्यसूरिव || १५ || दानलीलां निजामाविष्कर्तुं कलियुगेऽनघाम् । उद्घोषणाविधानेन, मार्गणालीमजूहवत् ||१६|| भट्टसोमेश्वरप्रायाः, प्रसिद्धाः कविकुञ्जराः । चक्रुस्तत्रागता मत्रिसुत्रामगुणकीर्त्तनम् ॥ १७॥ यथा - श्रीवस्तुपाल ! तव भालतले जिनाज्ञा, | वाणी मुखे हृदि कृपा करपङ्कजे श्रीः । देहे द्युतिर्विलसति च रुषेव कीर्त्तिः पैतामहं सपदि धाम जगाम नाम || १८ || अनिस्सरन्तीमपि गेहगर्भात्कीर्त्तिं परेषामसत वदन्ति । खैरं भ्रमन्तीमपि वस्तुपाल !, तत्कीर्त्तिमाहुः कवयः स तु ॥ १९ ॥
सेयं समुद्रवसना तव दानकीर्त्तिः, पूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत्तच्चद्भुतं सचिव|पुङ्गववस्तुपाल ! ||२०|| क्रमेण मन्दीकृतकर्णशक्तिः, प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं, जरेव कीर्त्तिस्तव | वस्तुपाल ! ||२१|| प्रत्येकं द्रम्मलक्षाणि तेषामेव ददौ पुनः । भट्टगन्धर्वलोकानां सहस्राणि यथागुणम् ||२२|| दीनाराणां दशशतीं, कोशागारे न्यधत्त सः । जिनेन्द्रस्य पतञ्जीर्णस्थानसञ्जीकृते कृती ||२३|| देवसेवकलोकांश्च युक्तया सन्तोष्य भूरिशः। क्षेत्रग्रामाक| राराम हेमाश्वादिप्रदानतः ||२४|| देवदायं स्थिरीकृत्य, दुराचाराङ्गिशासनात् । प्रीणयित्वा प्रियालापैर्ग्रामण्यः कृतप्राभृतान् ||२५|| | समभ्यर्च्य जगन्नाथं, सद्यस्ककुसुमस्रजा । भक्त्या पुनः पुनर्नवा, पञ्चाङ्गनतिपूर्वकम् ||२६|| स विभ्रत्तन्मयीभावं, तल्लयानन्दिमा
--8033 2032 20334688% 88888
BERKZERETEK TE32 233 ZEK
चतुर्थः प्रस्तावः ।
॥५५॥