SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ *-18483 1638* * * * कृतं पापं, वज्रलेपोपमं भवेत् ॥९३॥ वन्दनीयः स एव स्यात् , साधुः सन्मानपूर्वकम् । शीललीलायित यस्य, शैलेश इव निश्चलम् । |॥९४॥ यथाक्रम निविष्टेषु, विष्टपारिष्टनाशिषु । सूरमरिसमानेषु, सूरिराजेषु भूरिषु ॥९५|| उपाविशयथास्थानं, मल्लवादी मठाधिपः। अनुज्येष्ठमनूचानान् , प्रणम्य परतःपरैः ॥९६॥ आश्चर्यपात्रमासूत्र्य, स्नानं मत्रिवरौ ततः। प्रकारैरष्टभिः सम्यग् ,समभ्यर्च्य जिनेश्वरान् ॥९७॥ आरोप्य श्रीजिनागारे, पञ्चवर्णमहाध्वजान् । अन्यानि, भक्तिकृत्यानि, निर्माय निखिलान्यपि ॥९८॥ नीलरत्नमये स्थाले, संस्थाप्य स्वस्तिकाङ्किते । काश्चनारात्रिकं दीप्यमानं सद्दीपमालया ॥९९।। परितः पूजितं मत्री, श्रीखण्डकुसुमादिभिः। विधिनोत्तारयामास, सूत्रपाठपुरस्सरम् ॥१००॥ चतुर्भिः कलापकम् । आतोद्यनिर्भरारावैः, श्रावयन् युसदामपि । यथामनोरथं दानं, | तन्वानो मार्गणबजे ॥१॥ एक एवासि विश्वऽस्मिन् , दीपस्त्वं सततोदितः। इति विज्ञापनां भक्त्या, कुर्वन् पार्श्वप्रभोः पुरः ॥२॥ | मङ्गलोपपदं दीपं, प्रदीप्रं सर्वतोऽचितम् । कपूरपूरतश्चक्रे, मत्री मङ्गलकारकम् ॥३॥ त्रिभिर्विशेषकम् । भावपूजाकते कुर्वस्ततोऽसौ चैत्यवन्दनाम । अपाठीदिति वृत्तानि, सुधाधाराकिरा गिरा ॥४॥ देव वं जय रञ्जयन् जनमनोऽभीष्टार्थसार्थार्पणाद्भक्तिप्रवसपर्वशेखरगलन्मन्दारदामाचिंतः। सर्वाशाप्रसरत्प्रभावनिभृतः श्रीपार्श्वविश्वेश्वरः, श्रीमत्स्तंभनकाभिधाननगरालङ्कारचडामणिः ॥५॥ यस्यार्चामणिनाममत्रतदभिश्लेषानुभावोल्लसद्व्यश्रेणिमहौषधीसमुदये माहात्म्यमत्यद्भूतम् । दृष्ट्वाऽशेषमणिवजादिषु तथा भावं बुधा * मेनिरे. स श्रीपार्श्वजिनः प्रभावजलधिर्भूयात्सतां सिद्धये ॥६॥ कृताञ्जलिः पठन् शक्रस्तवं भावं नवं नवम् । दधद्वयधादयं सर्वचैत्य| सत्साधवन्दनाम ॥७॥ मन्त्रगर्भ ततः स्तोत्रं, पठिखाऽशठभक्तितः। प्रणिधानमसौ कृखा, प्रोवाचेति मृदखरम ॥८॥ सर्वमङलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥९॥ शुभमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः। * ** 821878*1898*4398445398* ** * * *
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy