SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । ॥५४॥ ₹ 838% 48% 83 84838383838 दिवसे ताभ्यां श्रीपार्श्वपरमेशितुः । समं समग्र श्रीसङ्घलोकेन सुविवेकिना ॥ ७८ ॥ प्रारम्भि विधिना स्नात्रं, गात्रपावित्र्यकारणम् । ध्वनदातोद्यनिहादमुदितत्रिदशासुरम् ॥ ७९ ॥ युग्मम् || केचित्तत्र सृजन्ति भक्तिनिभृताः पुष्पाञ्जलिं पश्चधा, केचित् श्रावकसन्ततेश्च तिलकान्याकर्षणार्थं श्रियः । हस्ताम्भोजयुगस्य धूपनविधिं केचित्तु धूपोद्गमादम्भः पूर्णसुवर्णतारकलशादानं तथा केचन ||८०|| मत्रोद्वारमनोहरं च कतिचिद्गीतं तदा कुर्वते, नृत्यं केऽपि जिनेश्वरस्य पुरतो रङ्गप्रदं भङ्गिभिः । तस्मिन् विश्वमनोविनोदजनकस्त्रात्रोत्सवासूत्रिणि, श्रीमन्मत्रियुगे नरेश्वरनिभैः सार्धं महेभ्यैः श्रिया ॥ ८१ ॥ युग्मम् ॥ अथोभयसमश्रेण्या, स्थिता आहतपुङ्गवाः । मत्रिराजौ पुरोधाय सुधाक्स्वामिसन्निभौ ॥८२॥ पञ्च वा सप्त वा मुक्त्वा, जिनेभ्यः कुसुमाञ्जली: । विमलैः कुङ्कुमाम्भो| भिरभिषेकं जगद्गुरोः ॥ ८३ ॥ पवित्रं सूत्रपाठेन, ध्वनत्तूर्यमनोहरम् । ससृजुः संसृतिभ्रान्तिजाततान्तिप्रशान्तये ॥ ८४ ॥ त्रिभिर्विशेषकम् । तदा सङ्घोपरोधेन तचैत्याध्यक्षतां गतः । आगादाकारितः सूरिर्मल्लवादी कवीश्वरः ॥ ८५ ॥ प्रविशन् स जिनागारे, तमालोक्य महोत्सवम् । तदारब्धं तदा देवमञ्जन श्रीविडम्बकम् ||८६ ॥ विस्मयार्णवनिर्मग्नमानसः समयोचितम् । विस्मरन् विशदाचारं, पपाठेति मठेश्वरः ॥ ८७॥ युग्मम् ॥ अहो असारे संसारे, सारं सारङ्गलोचना सकर्णावेतदाकर्ण्य, तौ तदा सूरिणोदितम् । चिन्तयामासतुश्चित्ते, साध्वाचारविशारदौ ॥८८॥ अयं मठपतिनूनमनाचारवतां धुरि । न गौरवास्पदीकर्तुं युज्यतेऽत्रार्हतवजे ||८९|| यतः - अनाचारस्य सन्मानं, सदाचारस्य निन्दनम् । एतद्घोरतरं पापं पाथेयं भवव| र्त्मनि ॥९०॥ यदसौ श्रीजिनागारे, शृङ्गाररसगर्भितम् । श्लोकं पठति मूढात्मा, निर्विवेकजनोचितम् ॥ ९१ ॥ विकथां प्रथयत्यईन्मन्दिरे यो विमूढहृत् । वज्रलेपोपमैः पापैलिप्यते सोऽभितोमुखैः ||९२ ॥ यतः - अन्यस्थानकृतं पापं, क्षीयते जिनवेश्मनि । जिनालय 88888888888888846382886388883% चतुर्थः प्रस्तावः । ॥५४॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy