SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ धेन्वा, स्वयमेव प्रदुग्धया ॥६०॥ आविर्भूता क्रमादेषा, गोपस्य सुकृतोदयात् । शतानि पञ्च वर्षाणां, तत्र यज्ञाह्वयाचिंता ॥६॥ महामन्त्रमयस्तोत्रशक्त्या प्रत्यक्षतां गता। श्रीमतोऽभयदेवस्य, गलत्कुष्ठरुजो गुरोः ॥६२।। नवाङ्गीवृत्तिकरणेऽसमं शक्त्या ददावसौ। नवाङ्गपल्लवोल्लासं, सन्तुष्टा प्रतिमा ततः ॥६३।। युग्मम् । तदादेशेन तत्रत्यनृपामात्याईतादिभिः । पुरे स्तम्भनकेऽन्यासि, प्रासादेऽसौ कृतोत्सवैः ॥६४॥ तदेषा परमं तीर्थ, प्रथिता भुवनत्रये । येनार्चिता भवत्येषा, स विशेषश्रियः पदम् ॥६५॥ अस्याः संस्मृतिमात्रेण, विलीयन्तेऽखिलातयः । पीयूषयुषमात्रेण, यथाखिलविषोर्मयः ॥६६।। न्यक्षेणास्या न कोऽपीष्टे, प्रभावं वक्तुमद्धतम् । | वारान्निधेरगाधत्वं, यष्टिः किं वेत्ति वैणवी ॥६७॥ एकशोऽपि परं सम्यग् , भावतोऽसौ नमस्कृता । निरस्यानेकपापानि, दत्ते चित्ते*प्सितं फलम् ॥६८॥ इत्याकर्ण्य गुरोर्वाचं, सचिवः शुचिभावभृत् । आकार्य राजधानीतः, कुटुम्ब निखिलं निजम् ॥६९॥ स्तम्भ*तीर्थादिकानेकनगरव्यवहारिभिः । तत्तत्परिसरग्रामाकरव्यापारिभिर्वृतः ॥७०।। अनुजेन जगजन्तुजीवातुगुणसम्पदा । सदा संवद्धि तोत्साहो, राजन्याङ्गजराजितः ॥७१॥ दशार्णभद्रवत्सर्वसमृद्ध्या विस्मितामरः । अचलद्वन्दितुं वामानन्दनं विश्वनन्दनम् ॥७२॥ | चतुभिः कलापकम् ।। वलगत्तुरङ्गमवातखुरोत्खातरजोवजैः। विमला मलिनीकुर्वन् , दिगीशगृहदीर्घिकाः॥७३॥ दीनानाथार्थिनां वृन्दे, ददहानं | दयामयः । स व्रजस्तीर्थयात्रायै, पात्रायत्तीकृतेन्दिरः ॥७४।। मन्दिरं क्रमतः प्राप्य, श्रीमत्पार्श्वजिनेशितुः । स्वयं ननर्त्तवाज्यादीन् , ददौ च शतशोऽर्थिषु ॥७५॥ त्रिभिर्विशेषकम् ॥ ततः प्रदक्षिणीकृत्य, सानन्दहृदयोऽधिकम् । वेश्म वर्धापयामास, हेममाणिक्य| मौक्तिकैः ॥७६।। पञ्चधाभिगमं कृत्वा, पञ्चाङ्ग प्रणनाम सः। आनर्च च प्रभुं भक्त्या, प्रथमं रत्नमालया ॥७७॥ युग्मम् ।। अथा
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy