________________
श्रीवस्तुपाल चरितम् ।
॥५३॥
*430% 84888888888888888228289/
8-84888883% 883%83%20BKXC®% *
| णकीर्त्तनात् ॥ ४१ ॥ न गिरौ न च मातङ्गे, न कूर्मे नैव शूकरे । वस्तुपालस्य धीरस्य, पाणौ तिष्ठति मेदिनी ॥४२॥ सूत्रे वृत्तिः कृता पूर्व, दुर्गसिंहेन धीमता । विसूत्रे तु कृता वृत्तिस्तेजःपालेन मत्रिणा ||४३|| अन्यदा शुश्रुवे वस्तुपालः श्रीगुरुसन्निधौ । प्रभावं स्तम्भनाधीश श्रीपार्श्वप्रतिमाभवम् ||४४|| पुरे स्तम्भनकाह्वाने, निधाने शस्यसम्पदाम् ॥ श्रीमत्पार्श्वजिनेन्द्रस्य मूर्त्तिर्विश्वातिशायिनी ||४५ || मन्त्रिन् विश्वत्रयोत्कृष्टतीर्थं तीर्थङ्करादिभिः । महिता दलितानेकभत्रपात कपातका ॥ ४६ ॥ समं समग्र श्री सङ्घलोकेन विधिनाधुना । युज्यते ते नमस्कर्त्तु, प्रौढोत्सव पुरस्सरम् ||४७॥ त्रिभिर्विशेषकम् ॥ न्यवेशि वासवादेशाद्, यदा द्वारवती पुरी । वासुदेवनिवासाय देवैरुपपयोनिधि ||४८|| तन्मध्ये प्रौढगाङ्गेयप्रासादे प्रतिमामिमाम् । श्रेयसे स्थापयामास तदा सौधर्मकल्प-| राट् ॥ ४९ ॥ उपेन्द्र बलदेवाद्यैस्तत्रासौ पूजिता ततः । तैः पुनः समये प्रान्ते, प्राक्षेपि वरुणालये ॥५०॥ आरराध ततोऽभीष्टसिद्धये पश्चिमाधिपः । इमामानीय पानीयमध्यात्सौघे निजे चिरम् ॥ ५१ ॥ क्रमेण भुजगाधीशस्फुरत्पुण्यानुभावतः । असौ निस्सीममाहा| त्म्या, नागलोकमुपागता ॥५२॥ भूयो वर्षाणि तत्रापि, स्थिता नागेन्द्रसद्मनि । पूजिता पद्मया देव्या, गीतनृत्यकृतोत्सवम् ॥ ५३॥ श्रेष्ठिना धनदत्तेन, पद्मावत्या निदेशतः । कान्त्यां पुर्यां समानीता, मध्यादाकृष्य वारिधेः || ५४ || निवेश्य कनकागारे, कनकाचलसोदरे । अचितानेकवर्षाणि, नागरैरपि सादरैः ॥५५॥ षट्त्रिंशन्नगरग्रामलक्षखामिविबोधिनाम्। विश्वोत्कृष्टां वपुःशुद्धिं बिभृतां योगलीलया || ५६ || श्रीपादलिप्तसूरीणां, युगोत्तमपदस्पृशाम् । प्रत्यहं पश्च तीर्थानि नवा भुक्तिविधायिनाम् ||५७|| नागार्जुनेन शिष्येण, योगीन्द्रेण मनखिना । सिद्धस्वर्णरसस्तम्भनिमित्तं व्योमविद्यया ॥ ५८ ॥ समानीय ततः स्वेष्टरससिद्धेरनन्तरम् । सेढीनद्यास्तटे न्यस्य, धरान्तः स्थापिता क्वचित् ॥ ५९ ॥ चतुर्भिः कलापकम् । दिव्यानुभावतस्तत्र स्थिताप्यस्त्रापि पायसैः । पूरैः कपिलया
चतुर्थः
प्रस्तावः ।
॥५३॥