________________
श्रीवस्तुपाल चरितम् ।
॥५०॥
*24888883%88% 33333324828488
भवत्युच्चैः, श्रीजिनेन्द्रमते पुनः । प्रौढप्रासादविम्बानां, प्रतिष्ठादिमहोत्सवैः ||३७|| यः षट्त्रिंशत्सहस्रप्रमितजिनवरोत्तुङ्गरङ्गद्विहारान्, | हाराकारानिवोर्व्याः कनकमणिमयीः कोटिशो जैनमूर्तीः । भूमौ निर्माय लेभे किल फलमखिलं प्रौढसाम्राज्यलक्ष्म्याः, स श्रीमान् कस्य भूमान् स्तुतिपदमभवत्सम्प्रतिः साम्प्रतं न ||३८|| प्रासादा जगदीशस्य, जगदानन्ददायिनः । महर्द्धिभिर्विधातव्याः, सर्वोच्चैः | पदकाङ्क्षिभिः ||३९|| सुवर्णरत्नकाष्ठा धैर्निर्मिता यैर्जिनालयाः । तेषां पुण्यप्रधानानां को वेद फलमुत्तमम् ||४०|| काष्ठादीनां जिना - | गारे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि तत्कर्ता स्वर्गभाग्भवेत् ||४१ || कारयन्ति जिनानां ये, तृणावासानपि स्फुटम् । | अखण्डितविमानानि, लभन्ते ते त्रिविष्टपे ||४२|| नूतनाईद्वरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिभिः ॥४३॥ चक्री श्रीहरिषेणोऽत्र, कस्य श्लाघ्यो भवेन्न हि । हेममाणिक्यरत्नादिप्रतिमाभिरलङ्कृतैः ||४४ || प्रासादेव कृताह्लादैर्विश्वत्रितयचक्षुषाम् । अखण्डं मण्डयामास, षट्खण्डावनिमण्डलम् ||४५|| युग्मम् || एकापि प्रतिमा येन, न्यायोपात्तधनव्ययात् । निर्मिता | त्रिजगद्भर्तुः सोऽवश्यं मुक्तिमश्नुते ॥ ४६ ॥ एकाङ्गुलमितं बिम्बं निर्मापयति योऽर्हतः । एकातपत्रसाम्राज्यं प्राप्य मुक्तिगृहं व्रजेत् ॥४७॥ | मेरोगिरेर्गुरुर्नान्यः, कल्पद्रोर्न परो द्रुमः । न धर्मों जिनबिम्बानां, निर्माणादपरोऽद्भुतः ॥४८॥ त्रैलोक्यसम्पदस्तेषां किङ्कर्यः स्युगृहान्तरे । निर्मापितानि विम्बानि, जिनानां यैर्विधिस्थितैः ॥ ४९ ॥ निर्मिते विधिना चैत्ये, विधिना च प्रतिष्ठिते । एकस्मिन्नपि विम्बे च, मन्त्रिन् मोक्षो भवेद् ध्रुवम् ||५०॥ अन्यायोपार्जितैर्द्रव्यैर्विधिमार्ग विमुच्य च । विम्बं चैत्यं जिनेन्द्राणां कृतं खल्पफल| प्रदम् ॥ ५१ ॥ प्रतिष्ठामर्हतां यो हि, कारयेत्सूरिमन्त्रतः । सोऽर्हत्प्रतिष्ठां लभते चक्रवर्त्तिश्रियोऽथवा ॥५२॥ यावद्वर्षसहस्राणि, पूजयन्ति जिनं जनाः । तावत्कालं बिम्बकर्ता, लभते तत्फलांशकम् ॥५३॥
8X888% 783%8888888888888888
चतुर्थः
प्रस्तावः ।
॥५०॥