SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गुरुरन्नप्रदायकः॥१९॥ इत्याकर्ण्य महामात्यौ, गुरोर्वचनपद्धतिम् । अन्नदानं सदा कर्तु, सत्रागारपरंपराम् ॥२०॥ सर्वभोजनसामग्रीपूरिताङ्गिमनोरथाम् । प्रथयामासतुः पृथ्व्यां, नानाग्रामपुरादिषु ॥२१॥ युग्मम् ॥ सत्रागारेषु सर्वेषु, मिष्टान्नानि यथारुचि । अश्न|न्त्यतिथयो युक्त्या, दीनार्ताश्च शरीरिणः ॥२२॥ भोजनानन्तरं तेषां, गन्धमाल्यविलेपनैः । ताम्बूलार्पणतश्चापि, गौरवं क्रियतेऽन| घम् ॥२३॥ आयुर्वेदविदो वैद्या, धन्वन्तरिसमप्रभाः। चिकित्सन्ति जनांस्तत्र, सरोगान् मत्रिशासनात ॥२४॥ पथ्यौषधादिसंयोगस्तन्नियोगिभिराहतः। विधीयते सदा तेषां, सुखार्थ खजनैरिव ॥२५॥ यथायोग वितीर्यन्ते, तत्र वस्त्राण्यनेकधा । सर्वप्रकारपुण्यार्थ, यतन्ते यन्महेच्छवः ॥२६॥ प्रीणयन्तमिति प्राणिश्रेणीविश्राणनैनिजैः । कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन ॥२७॥ तद्यथा-| अचिन्त्यदातारमजातशत्रु,श्रीवस्तुपालं कति नाथयन्ति (नाश्रयन्ति)।चिन्तामणिः सोऽपि युधिष्ठिरश्च,नान्वर्थसाम्यार्थपदं यदग्रे॥२८॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमुच्चै-स्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् ||* व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥२९॥ ऋणातस्य कवेस्तस्य, ऋणमोक्षं विधाय सः। आजन्म सकुटुम्बस्य, योगक्षेममकारयत ॥३०॥ वन्दिखा द्वादशावर्त्तवन्दनेनान्यदा तयोः । विदधे देशनामेवं, गुरुस्रो निविष्टयोः ॥३१॥ शासनं श्रीजिनेन्द्रस्य, दुष्प्रापमकृतात्मनाम् । प्राप्यते भाग्ययोगेन, नृदेवासुरसेवितम् ॥३२।। अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥३३॥ प्राप्य चिन्तामणिप्रायं, तदिदं विश्ववन्दितम् । प्रभाप्रकर्षमारोप्य, सर्वशक्त्या महात्मभिः ।।३४॥ तच्चातुर्य तदैश्वर्य, तत्सामर्थ्य च वर्ण्यते । यजिनेन्द्रमतोद्योतकृते यात्यु|पयोगिताम् ॥३५॥ यतः-प्रकारेणाधिका मन्ये, भावनातः प्रभावनाम् । भावना स्वस्य लाभाय, द्वयोरपि प्रभावना ॥३६॥ प्रभावना
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy