SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । 118911 486882486038% 8888888888% 3% 88883 (र्वत्र ), क्षुत्पिपासार्त्तिशान्तये । वर्त्मन्यम्बुतृणादीनां ताभ्यां स्थानानि चक्रिरे ||३|| ( राजधानी पुरेषुच्चैर्न्यायघण्टास्तथा स्फुटम्, वबन्धिरे धराधारन्यायधर्माभिवृद्धये ) ॥ युग्मम् || निलीय स्थीयमानेषु व्यसनेष्वखिलेष्वपि । लोकानां दृश्यते दानव्यसनं केवलं तदा || ४ || इदमैश्वर्यमासादि (द्य), सम्यग्धर्मानुभावतः । प्रापणीयस्ततो धर्मः, परां प्रौढिं मया भुवि ॥५॥ क्षणं ध्यात्वेति मन्त्रीशस्तेजःपालेन संयुतः । अन्यदा धर्मशालायां, गुरून्नन्तुमुपागमत् ||६|| क्षमाभृतां धुरि ख्यातानजिह्मब्रह्मसम्पदा । नरचन्द्रगुरून् भक्त्या, नेमतुस्तौ यथाविधि ॥७॥ भाखता गुरुणा नानातपःस्थितिभृता तयोः । इति प्रकाशितः सम्यग् मार्गः स्वर्गापवर्गयोः ||८|| भवेषु नृभवः श्लाघ्यस्तस्मिन्नुच्चकुलोदयः । तस्मिन्नप्यार्हतो धर्मस्तत्राप्यङ्गिदया पुनः || ९ || दीनानुकम्पनादेव, प्रौढिमासादयेद्दया । दुःखितेषु दयां कुर्वन् भवेदासन्नसिद्धिभाग् ॥ १० ॥ यतः - जिनेन्द्रपूजनं साधुसेवनं गुणिगौरवम् । दीना| नुकम्पनं सम्यक्, कुर्वाणोंगी भवेत्सुखी (जिनः) ॥ ११ ॥ पृथिव्यां बहवः ( नराः प्रतिपुरं ) सन्ति, लक्ष्मीविद्याबलोज्ज्वलाः । दुर्लभस्तु पुमान् प्रायः, परदुःखापहारकः || १२ || यतः शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः || १३|| यथेप्सितप्रदानेन, दुःखशान्तिर्भवेत्पुनः । सर्वेप्सितार्थदानानामन्नदानं धुरि स्मृतम् ॥ १४ ॥ यतः - ददखान्नं, ददखानं, ददखान्नं युधिष्ठिर ! । अन्नदः प्राणदो लोके, प्राणदस्त्वभयप्रदः || १५ || हेमादिवस्तुदानानां फलं स्यादथवा न हि । अन्नदानफलं सद्यः, क्षुधार्त्तिक्षयतो भवेत् ॥ १६ ॥ बुभुक्षाक्षामकुक्षिः स्वाद्रङ्कोऽपि चक्रवर्त्यपि । समानां दीनतां बिभ्रदन्नदानं ततोऽधिकम् ||१७|| दयया दीयते यत्तु, | दुःखिनां दुःखशान्तये । तद्दयादानमाम्नातमनिषिद्धं जिनादिभिः || १८ || अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् । ततो दातृषु सर्वेषु, *83388328G®%8638K80848468%20 चतुर्थः प्रस्तावः । ॥४९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy