________________
| परिधापिता। विभूषिता च गाङ्गेयरत्नमाणिक्यभूषणैः ॥८४ा युग्मम् ॥ क्रूरकर्मा परं वैराद् (चौरो), ग्रहीता कोऽपि नाभवत् । उल्लसे*कि तमोराशि स्वत्युदयमाश्रिते ॥८५॥ हेममाणिक्यरत्नानि, न्यस्य हस्तेऽपि लीलया। प्रयान्ति विकटाटव्यां, पान्थाः खावसथे | यथा ॥८६॥ महिषाश्चमुखा जातिवैरं त्यक्त्वा खभावजम् । तियश्चः पक्षिणश्चापि, सोदरन्तीतरेतरम् ॥८७।। समग्रेऽपि जने जाते, सज्ज-*
नाचारधारिणि । द्विजिह्वानां स्थितिजज्ञे, परं पातालसमनि ॥८८॥ धनधान्यादिवस्तूनां, प्रजायाः प्रतिमन्दिरम् । अभवन् वृद्धयो| | नित्यं, समं मङ्गलमालया ॥८९।। अष्टादश शतान्यासन् , क्षत्रियाः सुभटोत्तमाः । मत्रिणो वस्तुपालस्य, नित्यं सेवाभिधायिनः | |॥१०॥ चतुर्दश शतान्यन्ये, सेवका भुवने तयोः। सदा सङ्ग्रामशौण्डीरा, राजपुत्र। महौजसः ॥९१॥ ते तुल्यभोगशृङ्गारवसनासन
भोजनाः। तेजःपालस्य सञाताश्छायावत्सहचारिणः ॥९२॥ तद्बलेनोल्लसद्धर्ममाहात्म्येनापि लीलया। मेजतस्तौ त सङ्ग्रामेष्वने| केषु जयश्रियम् ॥९३।। तथाऽजनि तयोः पश्चसहस्री जात्यवाजिनाम् । अन्येषां पुनरवानामयुते द्वे जवोत्कटे ॥९४॥ गवां त्रिंशत्सIRE हस्राणि, द्वे सहस्र वृषाः पुनः । उष्ट्रोष्ट्रीमहिषीणां च, सहस्राणि पृथक् पृथक् ।।९५।। दासीदासपरीवार, आसीदयुतसंमितः। नैक
भृभ्यधिपैर्दत्ता गजानां त्रिशती पुनः ॥९६।। चतस्रः कोटयो हेनो रूप्य(म्नस्तार)स्याष्टौ तथाऽभवन् । रत्नमाणिक्यमुक्तानां, सङ्ख्या नासीत्तयोगृहे ।।९७॥ यतः-पञ्चाशत्कोटिभिः षभिरधिकाभिभृताः किल । पट्पञ्चाशत्तयोरासीद् , द्रम्माणां कोशवेश्मनाम् ॥१८॥ लक्षद्रम्मव्ययो नित्यः, प्रत्यहं पुण्यहेतवे । विशेषधर्मकार्येषु, तयोस्तदवाधिन च ॥९९।। दीनातेप्राणिनां त्राणकारणं गृणधारिणाम | दशद्रम्मसहस्राणां, दानव्रतमभूत्त्योः ॥३००॥ आर्हतानां सदाचारपराणां सदृशां पुनः। द्रम्मलक्षं ददौ मन्त्री, प्रच्छन्नं प्रार्थनां | विना ।।१।। सामर्थ्येन धनेनापि, विना तन्मोक्षण क्वचित् । वन्दिदृष्टौ पदोत्पातस्ताभ्यां तेने पुरो न हि ॥२॥ पशूनामपि सर्वेषां