________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
नाम्भोजे, नदीनस्वामिनामपि । तेषां विलोक्यकारुण्यसागरः सचिवेश्वरः ॥६७॥ वाहनैर्वाहिनीनाथं, वाहिनींभिः पुरस्कृतः। प्रेरिचरितम् । तस्तर्महीपालैविंगाह्यासह्यपौरुषः ॥६८॥ तद्द्वीपेषु स्वयं गत्वा, कृता पार्थ इवोल्बणम् । रणं सांराविणं कुर्वन् , जगदातोद्यनिःस्वनैः
| ॥६९|| उर्जस्विनोऽपि निर्जित्य, लीलया ललितापतिः । ततो निर्वासयामास, तानसौ निर्दयान्नृपान् (शयान् ) ॥७०॥ चतुर्भिः II૪૮ કરો
कलापकम् । संस्थाप्य स्वपदे केशिद्वीपाधीशादिकान्नृपान् । राजेन्द्रस्थापनाचार्य, स प्रापद्विरुदं तथा ॥७१॥ बोहित्थं कुलहत्थस्य, स्वामी चामीकरादिभिः । निभृतं प्राभृतीचक्रे, तमै प्रणतिपूर्वकम् ॥७२॥ सिंहलद्वीपभूपेन, सकम्पेन, ततोऽधिकम् । गजा दश शतं | चाश्वा, हेमकर्षाश्च विंशतिः ॥७३॥ प्राभूतीचक्रिरे तस्मै, तथा विनयपूर्वकम् । अष्टौ लक्षाः सुवर्णस्य, मल्लद्वारमहीभुजा ॥७४॥
युग्मम् ॥ एवं च करदीकृत्य, नानाद्वीपनरेश्वरात् । सोत्सवं सचिवः प्राप, स्तम्भतीर्थपुरं पुनः ॥७५॥ दुरितश्रेणिसम्मर्दी, * कपर्दी यक्षनायकः । सम्यग्दृष्टिरधिष्ठाता, श्रीशत्रुञ्जयभूभृतः ॥७६॥ गिरिनारगिरीन्द्रस्य, स्वामिनी सिंहवाहना । प्रसन्नमनसौ
प्रौढपुण्यपुण्यानुभावतः ॥७७॥ वदतश्च तमस्विन्यामेकान्ते भूवनोदरे । साक्षादिव समागत्य, निधानवसुधां तयोः ॥७८|| * त्रिभिर्विशेषकम् ॥ तन्निधानधनधन्यौ,तदासन्नपुरादिपु । चक्रतुर्विविधान्येतो धर्मस्थानानि भूरिशः ॥७९॥ पृथ्वी शासति मन्त्रीशे,
सानुजे भाग्यशालिनि । नाभृद् दुर्भिक्षनामापि, कदापि क्षितिमण्डले ॥८॥ सर्वतोऽपि तदा नेशुर्वितराण्यखिलान्यपि । अनीतिभिः
समं सर्वा, ईतयः क्षयमासदन् ॥८१॥ निखिलान्यभजन् प्रीति, दर्शनानि परस्परम् । प्रतिष्ठां परमां प्रापुः, सर्वत्र कृतिनो जनाः *॥२॥ त्रिभिर्विशेषकम् ॥
रामराज्यस्थितिं साक्षात्कर्तुं लोके कलावपि । ताभ्यां महऱ्यावस्तूनि, मोचितानि वनान्तरे ॥८३।। पल्लीवनेषु वृक्षालिर्दुकूलैः |
॥४८॥