SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ *॥४९॥ अपूर्व तव पाण्डित्य, वस्तुपाल ! विराजते । येनैकशङ्खभङ्गेन, विश्वं धवलितं त्वया ॥५०॥ मिलिते तव दलपूगे, तस्मिन् शङ्ख | च चूर्णतां याते । श्रीवस्तुपालमत्रिन् , महीमुखे कोऽपि तव रंगः॥५१॥ तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि-स्तावत्तीव्रध्वनित| मुखरस्तावदज्ञातसीमा । तावत्प्रेखत्कमठमकरव्युहबन्धुः ससिन्धु-र्लोपामुद्रासहचरकरकोडवर्ती न यावत् ॥५२॥ दीनाराणां सहस्राणि, | तस्मै चत्वारि भूपतिः । श्रीमान् विश्राणयामास, प्रीतः सचिवसंस्तवात ॥५३॥ ततोऽधिकं प्रसन्नेन, स्वामिना तेन निर्ममे । दत्त्वा प्रसादं पञ्चांग, तदास्म बिरुदत्रयम् ॥५४॥ सदीकान्वयसंहारी, शङ्खमानविमर्दनः । वराहः प्रोल्लसत्पुण्यप्रवाहो ज्ञातिपालने ॥५५॥ * | युग्मम् ॥ ततो मन्दिरमासाद्य, सोत्सवं सचिवो निज । राजमान्यजनं सर्व, यथाईत्यागलीलया ॥५६॥ रञ्जयन् सकलांस्तत्र(अंजनानीतान्), ब्राह्मणान् मार्गणानपि । प्रीणयन् पूजयामास, जैनदर्शनमादरात् ॥५७॥ युग्मम् ॥ जिनेन्द्रपूजामुनिसङ्घभक्तिदीनादिदानैरुचितार्पणैश्च । कोटिव्ययस्तेन तदा व्यधायि, शंखाजिदुष्कर्मरजोविशुद्धय ।।५८॥ यतः-कुकर्मयोगेन विधाय पापं, निवर्तते | योऽनुशयी त्रिधापि । सदर्हकृत्यानि करोति सम्यक् , तत्पापशुद्धिं लभते विवेकी ॥५९॥ स्तम्भतीर्थपुरं प्रापत् , पुनर्मत्री नृपाज्ञया । न्यायधर्माभिवृद्ध्यर्थ, जनानां तन्निवासिनाम् ॥६०॥ स्तम्भतीर्थपुरैश्वर्य, पालयन् दलयन् कलिम् । शासन्() परिसरग्रामग्रामण्योऽन्यायवर्तिनः ॥६१।। आमहाराष्ट्रमुच्छिद्य, दुर्दान्तारिनृपानसौ। निन्ये कौटुम्बिकीभावं, पुर्या चौलुक्यभूभृतः ॥६२॥ युग्मम् ।। तद्दण्डद्रविणौधेन, श्रीजिनेश्वरमन्दिरैः । वेश्मभिर्वासयोग्यश्च, नानाधर्माधिकारिणाम् ॥६३॥ तद्देशेषु प्रतिग्रामपुरपत्तनपर्वतम् । विदधे | वसुधां तीर्थकल्पां कल्पतरुर्भुवि ॥६४॥ युग्मम् ॥ आक्रम्य त्याजितैश्वर्या, दायादैर्दनुजोर्जितैः । वेलाकूलाधिपा भूपैः, केशिराजादयोऽन्यदा ॥६५॥ दिवौकस इस भ्रष्टाः, स्वपदाद्गतसंम्पदः । शरण्यं शरणं भेजुः, श्रीमत्रिपुरुषोत्तमम् ॥६६॥ युग्मम् ।। दीनत्वं बद
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy