________________
रूपसेन 18| निद्राणे सा मम सर्वस्वं लात्वात्रागतास्ति, एवं च तया मया सार्धं विश्वासघातः कृतोऽस्ति, ततोऽथ |
हूँ| तस्यास्तद्विश्वासघातफलदर्शनार्थं ममाभिलाषो वर्तते. तत् श्रुत्वा मालिन्योक्तं हे भ्रातरबलोपरि कः || ॥ ५७॥ | कोपः? कीटिकोपरि कः कटकाटोपः ? कुमारेणोक्तमथैकवारं तस्याः समीपे गंतुं ममेच्छा वर्तते, मालि.
न्योक्तं तत्र तु सप्तशतमिता आरक्षकाः संति, ततो विना पादुके तत्र गमनमशक्यमेव. कुमारेणोक्तं हे
भगिनि तत्र गमने मम पार्श्वे एका बुद्धिर्वर्तते, ततो यदि त्वं मे कथितं करोषि तदा तां बुद्धिमहं | ४] कथयामि. तवृत्तांतस्तु त्वया कस्याप्यग्रे न कथनीयः, यन्मम स्त्रीणां विश्वासो नास्ति, स्त्रीणां हृदये || 8| गांभीर्यं न स्यात्, यतः-अवसेत्ववटे नोरं । चालिन्यां सूक्ष्मपिष्टकं ॥ स्त्रीणां च हृदये वार्ता । न तिष्टंति ||
| कदाचन ॥ १४ ॥ तेनैव हेतुना त्वामहं दृढं कथयन्नस्मि. मालिन्योक्तं हे बांधव त्वमेवं पुनः पुनः कस्मा- |* है| वदसि ? सर्वा अपि स्त्रियस्तुल्या न स्युः, अतस्त्वं मे निःशंकं कथय ? तदा कुमारः प्राह हे भगिनि है | शृणु? अहं केनाप्युपायेन मर्कटो भविष्यामि, ततश्च त्वया मर्कटरूपं मामादायैकदा राजकुमार्या 2
आवासे गंतव्यं. ततो यदा सा कुमारी मर्कटरूपं मां क्रीडाथै मार्गयेत् तदा त्वया सहसाहं नार्पणीयः, | [3] परं यद्यत्याग्रहं कुर्यात्तदा त्वयाहमर्पणीयः, यथेच्छं मुल्यद्रव्यं च गृहणीयं, एवं च कृते तवापि लाभो |8|
CRACKEECIALORE
॥ ५७ ॥