SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चरित्रम् || चतुष्टयं च गृहीत्वा पलायितः, अस्मिन् स्थाने चेत्यादिस्मरणतो मम रुदनं समागतं. अतो हे प्रिये ।। रूपसेन जगति कस्यापि विश्वासकरणं न युक्तं, यतः-न विश्वसेदमित्रस्य । मित्रस्यापि न विश्वसेत् ।। कदा-18 | चित्कुपितं मित्रं । सबै गुह्यं प्रकाशयेत् ॥ ९४ ॥ तेन धनाधिगमनादहं रोदिमि. तत् श्रुत्वा योगिन्योक्त- 12 ॥५२॥ | मथारण्यरुदितेन किं स्यात् ! यतः-भवितव्यं भवत्येव । कर्मणामीहशी गतिः॥ विपत्तौ किं विषादेन । 8| संपत्तो हर्षणेन किं ॥ ९५॥ किंच तद्वस्तुभ्योऽपि कम्याप्युपकार एव भविष्यति, लक्ष्याः फल-10 8 मप्येतदेव, नो चेद्विनाशः स्यात्, उक्तं च-दानं भोगो नाश-स्तिस्रो गतयो भवंति वित्तस्य ॥ यो न | | ददाति न भुंक्ते । तस्य तृतीया गतिर्भवति ॥ ९६ ॥ धनं नश्यति पुत्रोऽपि । विपद्य क्वापि गच्छति ॥ न | | हि शक्या गतिआतुं । धनस्य निधनस्य च ॥ ९७ ॥ वनकुसुमं कृपणश्रीः । कूपच्छाया सुरंगधूलिश्च ॥ | तत्रैव यांति विलयं । मनोरथा भाग्यहोनानां ॥ ९८ ।। कीटिकासंचितं धान्यं । मक्षिकासंचितं मधु ॥2 | कृपणेः संचिता लक्ष्मी-रन्यस्तु परिभुज्यते ।। ९९ ॥ तेन हे स्वामिस्त्वया दुःखं न करणीयं. पुनस्तया | 8| योगी पृष्टः, हे स्वामिन्नियंति वर्षाणि यदि यूयमत्र स्थितास्तदात्र कापि मुलिका जटिका वा भवद्भिरा-18 । श्चर्यकारिणी दृष्टा न वा? तदा योगी प्राह अस्मिन् प्रदेशे चैक एवंविधो वृक्षोऽस्ति यस्याघातया मुलि. 18 ॥ ५२ ॥
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy