________________
रूपसेन 18प्रयत्नेन । कार्या जीवदया नृभिः ॥ ४८ ॥ एकस्मिन् रक्षिते जीवे । त्रैलोक्यं रक्षितं भवेत् ॥ घातिते 8
चरित्रम् ₹ घातितं तधि। तस्माजीवान्न घातयेत् ॥५०॥ न हिंसासदृशं पापं । त्रैलोक्ये सचराचरे ॥ हिंसको नरकं || ॥ ४१ ॥ ८ गच्छेत् । स्वर्ग गछेदहिंसकः ॥५१॥ स्कंदपुराणेऽप्युक्तं-इह चत्वारि दानानि। प्रोक्तानि परमर्षिभिः॥
विचार्य नानाशास्त्राणि । शर्मणेऽत्र परत्र च ॥ ५२ ।। भीतेभ्यश्चाभयं दानं। व्याधितेभ्यस्तथोषधं ॥ देया , | विद्यार्थिनां विद्या । देयमन्नं क्षुधातुरे ॥५३॥ ज्ञानवान् ज्ञानदानेन । निर्भयोऽभयदानतः ॥ अन्नदाना-2 | सुखी नित्यं । निर्व्याधिरोषधाद्भवेत् ॥ ५४ ॥ अथ ममैकस्याप्यन्यायवतः कृते एतेषां सर्वेषामपि मरणं | 3 ६. भविष्यति, स्त्रीहत्यापातकं च लगिष्यति, तदानेन जीवितेनापि किं? यतः-अमेध्यमध्ये कीटस्य ।।
सुरेंद्रस्य सुरालये ॥ समाना जीविताकांक्षा । तुल्यं मृत्युभयं द्वयोः ॥५५॥ अथैतेषां सर्वेषामपि जीवाना- || 1 महं रक्षां करोमि, यतः-इक्कस्स कए निअजीवि-अस्स बहुआओ जीवकोडीओ ॥ दुक्खे ठवंति जे पुण। &
| ताण किं सासयं जीअं ॥ ५७ ॥ इति विचिंत्य स पापभीरू रूपसेनकुमारः स्वगृहे गत्वा तानि सिंदूर-2 || खरंटितानि वस्त्राणि च परिधाय सर्वेषु पौरेषु पश्यत्सु सत्सु नृपसभाद्वारे समागतः, प्रतिहारमुखेन || राजानं च निवेदयामास यद्भवतां मुखकमलदर्शनार्थ कोऽपि थैदेशिकः समागतोऽस्तीति. ततो नृपा- 137