________________
रूपसेन
१९ ॥
15| यतः-संसारकटुवृक्षस्य । द्वे फले अमृतोपमे ॥ सुभाषितरसास्वादः । संगतिः सज्जने जने ॥ ७२ ॥15) चरित्रम
ततो योगिभिर्वहुमानपुरस्सरं स रूपसेनकुमारः स्ववटवृक्षस्याधो नीतः, ततस्तैः कुमारस्याग्रे कपटेन 8 वैराग्यमयी वार्ताः कथिताः. ततः कुमारेण तेभ्यः पृष्टं, भो योगिनो युष्माकं व्रतग्रहणे कियंति वर्षाणि जातानि? तैरुक्तमस्माकं योगग्रहणे पंच शतानि वर्षाणि जातानि. तत् श्रुत्वा कुमारेणाप्युक्तं, अहो तर्हि है | तु पुरातनानां युष्माकं योगिनां दर्शनेन ममापि जन्म सफलं जातं.
एवंविधैर्मिष्टवचनैः कुमारोऽपि तान् प्रमोदयामास. यतः-प्रियवाक्यप्रसादेन । सर्वे तुष्यंति | 3 */ जंतवः ॥ तस्मात्तदेव वक्तव्यं । वचने का दरिद्रता ॥ ७८ ।। अथ तैः कुमाराय विश्वासप्रतिपादनार्थं 18
भो कमार। अतः परं त्वमात्मीय एवास्माकमसि. नापरः, तेन त्वदये वयमस्माकं गुप्तवार्तामपि3 कथयामस्तां च त्वं श्रण? अस्माभिरस्मिन् वटे षडवर्षाणि यावदेकमनसैका देवताराधिता, ततश्च | सास्माकंप्रति संतुष्टा जाता. यतः-चलचितेन यजप्तं । जतं यन्मेरुलंघनैः ॥ नखाग्रेण च यजप्तं । तज्जप्तं
निष्फलं भवेत् ॥ ७९ ॥ ततस्ते देवताधिष्टितं सिद्धं वस्तुचतुष्टयं तस्मै कुमाराय दर्शयित्वा तत्प्रभावं 15| चाकथयन्. ततस्तैरुक्तमेषां वस्तूनां विषयेऽस्माकं परस्परं विवादोऽस्ति, ततस्त्वं मध्यस्थीभूयास्माकं विभज्य |3|
LOCIEOCHOCO-SCRIBRECRUCHARACTEGO
॥ १९ ॥