________________
|| कुमारस्य दृक्पथं प्राप्तास्तदा तेन चिंतितं, नूनमेते त एव योगिनः संभाव्यंते. अतोऽत्र कापि बुद्धिश्चा-15) रूपसेन
चरित्रम् लनीया, यतः-ज्यां होये सही बुद्धडी । न होय तिहां विणास ॥ सुर सर्वे सेवा करे । रहे आगल है ॥१८॥
| जिम दास ॥ ७० ॥ अथ तस्य कुमारस्य पाश्र्थे पंच बाणा अभवन्. तन्मध्यात्तेनैको योगिसमक्ष भग्नः, ?
तद् दृष्ट्वा तैयोगिभिस्तभंगकारणं कुमारः पृष्टः, तदा कुमारेणोक्तं मया प्राग् यूयं पंच श्रुता अभवन्, ४ तेन च मया युष्मद्वधाय पंच बाणा आनीता आसन्, परं सांप्रतं तु मया यूयं चत्वार एव दृष्टाः, तेन | ४ च मयैको बाणो भग्नः, किंच युष्माकं शुद्धिं कुर्वतो ममात्र बने वहनि दिनानि जातानि, अथैव भवंतो | F मे दृष्टिपथं प्राप्ताः. तत् श्रुत्वा योगिभिश्चिंतितं नूनमेषः कोऽपि सत्ववान् रूपवान् तेजस्वी पुरुषो दृश्यते, , है। तेन कमपि बुद्धिदभं कृत्वामुं पाशे पातयामः. इति विचिंत्य ते कुमारंप्रति प्रोचुः, हे सत्पुरुष त्वां तु है | सुजनं दृष्ट्वा वयं तव सन्मुखमागताः स्मः, त्वं चास्माकमुपरि विरूपं चिंतयसि ! वयं त्वेवं जानीमो यद्भ। वादृशानां संगतिस्तु भाग्येनैव लभ्यते. वयं तु संसारादुद्विग्ना योगिनः स्मः, अत्र पुनर्निर्जने वने त्वत्स5 मागमतोऽस्मन्मनोनिवृत्तिर्जातास्ति. यतः-संसारभारखिन्नानां । तिस्रो विश्रामभूमयः ॥ अपत्यं सुक-18 16 लनं च । सतां संगतिरेव च ॥ ७१ ॥ तत् श्रुत्वा कुमारेणाप्युक्तं भो योगिनो युष्माभिरेतत्सत्यमेवोक्तं, 18|॥ १८ ॥
ॐॐॐॐHASHAR