SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ग्रहेभ्यो ग्रहवर्णानि, फलानीहोपढौकयेत् । चतुर्भ्यो द्वारपालेभ्यो, बलिकूटाँश्च पीतमान् ॥१४॥ वीरेभ्यस्तिलवर्तेश्च, देयं कूटचतुष्टयम् । दिक्पालेभ्यश्च तद्वर्ण-बलिपिण्डफलादिकम् ॥१५॥ ह्रीँकारकलशाकारा, रेखा भूभण्डलस्य च । धान्येनैव विशुद्वेन, तत्तद्वर्णेन साधयेत् ॥१६॥ ततः श्रीसिद्धचक्रस्य, पटस्थप्रतिमादिषु । कृत्वा पञ्चामृतस्नात्रं, पूजां चैव सविस्तराम् ||१७|| सबृहद्वृत्तपाठं च विहिते मण्डलार्चने । गुरौ तपोविधातृणां कुर्वाणे चोपबृंहणाम् ॥१८॥ मुख्येन्द्रोऽपि समादाय, पीठान्नवसराः स्त्रजः । तपः कर्तृपुरो भूत्वा प्राह प्राञ्जलिरीदृशम् ||१९| 9 धन्याश्च कृतपुण्याश्च, युयं यैर्विहितं तपः । एतत्तपःप्रभावाच्च, भूयाद् वो वाञ्छितं फलम् ॥२०॥ एवमुच्चैः स्वरं जल्पन्न अनल्पाकल्पधारिणाम् । तपोविधातृबन्धूनां, करे यच्छति मालिकाः ॥ २१॥ ते चार्हन्तं नमस्कृत्य, सानन्दं स्वकरैः स्त्रजः । स्वस्वम्बन्धिनां कण्ठे, क्षिपन्ति समहोत्सवम् ॥ २२ ॥ ततश्चेन्द्रेण पीठाग्रे, कृते मंगलदीपके । शक्रस्तवादिकं कृत्वा, श्रोतव्या गुरुदेशना ॥ २३॥ गीतनृत्यादिकं कृत्वा, दत्त्वा दानं स्वशक्तितः । सोत्सवं च गृहे गत्वा, कार्यं संघार्चनादिकम् ॥२४॥ ॥ इति श्रीसिद्धचक्रतपोविधानोद्यापनचतुर्विंशतिका ॥२॥ બીજી ચોવીશી આ ચોવીશીમાં તપ વિધિની માહિતી દર્શાવી છે. આસો સુદ ૭ થી ૧૫ સુધી નવ આંયબીલ કરવાં જોઇએ. તેમજ ચૈત્ર માસમાં નવ આયંબીલ કરવા. 602
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy