________________
सेवयाणं देवीणं, बारसय वयगयाइं विज्जसूरि जक्ख जक्खिणि चउसठि पएसु पूगाई, पीअबलीकूडाइं चउवीर पएसु ठविआई, नवनिहि पएसु कंत्रण कलसाई विचित रयण पुत्राई, गहदिसिवालपएसु अ फलफुल्लाई सवन्नाई । नरिंदो कारावर विर विहीए एसो दसविहोहुसो धम्मो कप्पदुमोवमो जीवाणं पुण्णपुण्णाणं सव्व सुक्खाण दायओ धम्मो चिंतामणीरम्मो चिंतिअत्थाण दायओ निम्मलो केवलालोअ लच्छिविच्छिड्डिकारओ कल्लाणिक्कमओ वित्तरुवो मेरुवमो इमो सुमणाणं मणोतुट्ठि देइ धम्मो महोदओ सुगुत्त सत्तरिवत्तीए सव्वस्सव य सोहिओ धम्मो जयइ | संपत्तो जंबूदीवोवमो इमो एसो अ बोहिं पन्नत्तो तेऽवि तत्तं जिणुत्तमा एअस्स फलभूआय सिद्धा तत्तं न संसओ दंसंता एयमायार तत्त मायरिआवि हु सिक्खयंता इमं सीसे तत्त मुवज्झायावि अ साहयंता इमं सम्मं तत्तरुवा सुसाहुणो एअस्स सहाणेणं सुतत्तं दंसणं पि हु एअस्सेवावबोहेणं तत्तं नाणं पि निच्छयं एअस्साराहणारुवं तत्तं चारित्तमेव य इत्तो जा निज्जरात्तीए रुवं तत्तं तवोऽविअ एवमेयाई सव्वाई पयाइ तत्तमुत्तमं । तत्तो नवपइ एसा तत्त भूआ विसेसओ सव्वेहिं भव्वसत्तेहिं नेआ झेओ निच्चं सो एवं नवपयं भव्वा । झायंता सुद्धमाणसा अप्पणो चेव अप्पंमि सक्खं पिक्खति अप्पयं अप्पंमि पिक्खि, जं च रवणे खिज्जइ कम्मयं, नतं तवेण तिव्वेण जम्मकोडीहिं खिज्जए ।
પંચ પરમેષ્ઠી છંદ, ત્રિભંગી છંદ પ્રણમુ સરસતિ, હોય વરમતિ, ચિત્ત ઉલ્લુસે ગુણ ઘુણવા શુભભાવે ધ્યાવે, સુખ પાવે, એક ચિત્ત થાવે, યશ સુણવા જય જય પરમેષ્ઠી, જગમે શ્રેષ્ઠી, કે પદ જેષ્ઠી જગધાર, त्रिनग भञारं, नाम उधार, नय सुजार, नवरं ॥१॥
प्यारे गुणवंता, श्री अरिहंता, सोउ महंता, गुए। गहेरा, घनघाति अर्भ, मिथ्या लर्म, त्याग अधर्म, विष सहेरा, शुसमन घ्याया डेवल पाया, हर खाया तिवारं... त्रिनग ॥२॥
व२ पर्षा जारे, हर्ष खपारे, सुशी अवधारे, निनवाएगी, અમૃત શું પ્યારી, જગ હિતકારી, સુર નરનારી પહેચાણી हे संयम धारे, ई व्रत जारे, अर्भ विहारे, शिव प्यारी..
त्रिनग ॥३॥
દ્વિતીય પદ ધ્યાવો, સિધ્ધા ગુણ ગાવો, ફીર નહીં આવે જિહાં જાઈ જે અલખ નિરંજન, ભવિ મનરંજન, કર્મક અંજન, શિવ સાંઈ हगल इंछा, दूर निघा, परमानंदा, अविारं..
त्रिनग.. ॥४॥
381