________________
आवच्चाइहिं अ साहु पयाराहणं कुणइ । रहजत्ताकरणेणं सुतित्थ जत्ताहिं संघपूआहिं सासणपभावणाहिं सुदंसणाराहणं कुणइ ।
सिद्धंतसत्थ पुत्थय कारायण रक्रवणच्चणाई सज्झाय भावणाइहिं नाणपयाराहणं कुणइ । वयनिअम पालणेणं विरइक्कपराण भत्तिकरणेणं जइधम्माणुरागेणं चारित्ताराहणं कुणइ ।
आसंसार विरहिअं बाहिरब्भिंतरं तवोकम्मं जह-सत्तीइ कुणतो सुद्धतवाराहणं एमेयाई उत्तम पया सो
116 11
117 11
-
118 11
119 ||
111011
दव्वभाव भत्तिए आराहंतो सिरिसिद्धचक्कमच्चेइ निच्चंपि एवं सिरिपाल निवस्स सिध्धचक्कच्चणं कुणंतस्स अधपंचम वरिसेहिं जा पुन्नं तं तवोकम्मं तत्तो रन्ना निअरज्जलच्छि वित्थारगरुअ सत्तीए गुरुभत्तीए कारिउमारद्धं । तस्स उजमणं कत्थ वि विच्छित्रे जिणहरंमि काउं तिवेइअं पीढं विच्छिण्णं वरकुट्टिमधवलं नवरंग कयपित्तं सालि मुहेहिं धन्नेहिं पंचवन्नेहीं मंतपूएहिं रइऊण सिद्धचक्कं संपुत्रं चित्तचुकरं । तत्थ अरिहंताइसु नवसु पएसु ससप्पि खंडाई नालियर गोलयाई सामत्रेणं ठविति । तेण पुणो नरवइणा मयणा सहिएण वरविएण ताइंपि गोलयाई विसेस सहियाइं ठवियाई जहा - अरिहंतवण धवले चंदण कप्पूर लेव सिअवत्रं अडकक्वेअण चउतीस हीरयं गोलयं ठविअं । सिद्धपए पुण रत्ते इगतीस पवालमट्ठमाणिक्कं नवरंग घुसिण - विहिअप्पलेवगुरु गोलयं ठविअं । कणयाभे सूरिपए गोलं गोमेअ पंचरयण जुअं छत्तीसकणय कुसुमं चंदणघुसिणं कियं ठविअं । उवज्झायपए नीले अहिलयदल नील गोलयं ठविअं चउरिदं नीलकलिअं मरगय पणवीस पयगजुअं । साहुपए पुण सामे समयमयं पंचराय पट्टकं सगवीसइरिट्टमणिं भत्तीए गोलयं ठविअं ॥ सेसेसु सिअपएसुं चंदणसिअ गोलए ठवइ राया सगसट्टिग
I
1
वत्र सयरि पन्नास । अन्नं च नवपयाणं उद्देसेणं नरेसरो तत्थ तत्त वत्राई सुमेरुमाला चीराई मंडेइ । सोलस अणाहएसु अ गुरुआई लिंगाई मंडावेइ । नरिंदो नाणा मणिरयण चित्ताई इगसोलस पंचसु सीइ दोसु चउसट्ठि सस्स - दवाओ कणय कचोलिआई मंडावइ । अट्ठवग्गेसु मणिकणग निम्मिआई नर नांहो बीअपूराई वग्गंतर गयपढमे परमिट्टि पर्यमि ठावेइ । खारिक्क पुंजयाई ठावइ अडयाल लद्धिठाणेसु, गुरुपाउआसु अट्टसु नाणाविए दाडिम फलाणि, नारिंगाइ फलाई जयाइ ठाणेसु अट्ठसु ठावेइ । चत्तारिउ कोहलए चक्काहिट्ठायग पएसु आसत्र
(380