SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ॥7॥ छिंदन शेषानशेषान्निगलबलकलींस्तैरनन्त स्वभावैः सूक्षमत्वा ग्रयावगाहागुरु लघु कगुणैः क्षायिकैः शोभमानः अन्यै श्चान्य व्यपोह प्रवण विषय संप्राप्ति लब्ध स्वभावै रुध्वं व्रज्या स्वभावात् समयमुपगतो धाम्नि संतिष्ठतेऽग्रयेषा ॥5॥ अन्याकारा हेप्तिर्हेतुर्न च भवति परो येन तेनाल्पहीनाः प्रागात्मोपात्तदेह प्रतिकृति रुचिराकार एवं ह्यमूर्तः क्षुत्तृष्णाश्वास कास ज्वर मरण जरानिष्ट योग प्रमोह व्यापत्याधुग्र दुःख प्रभव भवहतेः कोऽस्यसौख्यस्य माता॥6॥ आत्मोपादानसिद्धं स्वयमतिशयवद्धितबाधं विशालं वृद्धिह्रास व्यपेतं विषयविरहितं निःप्रतिद्वन्द्व भावं अन्यद्रव्यानपेक्षं निरुपममितं शाश्वतं सर्वकालं उत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् नार्थः क्षुत्तृविनाशाद् विविधरसयुतै रन्नपानै रशुच्याः न स्पृष्टेन्धमाल्यै नहि मृदुशयनै ग्लानि निद्राद्यभावान् आतंकार्तेरभावे तदुपशमन सद्भेषजानर्थ तावद् दीपानर्थकयवद्वा व्यपगततिमिरे दृश्यमाने समस्ते तादृक् सम्पत्समेता विविधनयतपः संयम ज्ञान दृष्टि चाः सिद्धाः समन्तात प्रविततयशसो विश्वदेवाधिदेवाः भूता भव्या भवन्तः सकलजगति येस्तूयमाना विशिष्टैः तानसर्वान् नौम्यनन्तान् निजिगमिषुरहं तत्स्वरुपं त्रिसन्ध्यम् ॥७॥ आचार्य भक्ति सिद्धगुणस्तुति निरतानुध्धूत रुषाग्नि जालबहुलविशेषान् गुप्तिभिरभिसंर्पूणान् मु(यु) क्तियुत सत्यवचनलक्षितभावान् ॥1॥ मुनिमाहात्मय विशेषान् जिनशासनसत्प्रदीपभासुरमूर्तीन् सिद्धिं प्रपित्सुमनसो बद्धरजो विपुलमूलघातमकुशलान् ॥2॥ गुणमणि विरचित वपुषः षड्द्रव्य निश्चितस्य धातृन् सततं रहित प्रमादचर्यान् दर्शनशुद्धान् गणस्य संतुष्टिकरान् ॥3॥ ॥8 ॥ 314
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy