________________
||2||
॥5
॥
अल्तस्ते जयन्त्यत्र निःस्नेहाः रत्नदीपकाः
स्पर्धा करोत्यलोकेन येषां ज्ञानमयं महः सिद्धेभ्योऽपि नमस्तेभ्यो मुक्तेभ्यो कर्मकश्मलैः मूर्ध्नि चूडामणीयन्ते लोकपुंसः सदेवहि
॥13॥ शिवंगतेषु सार्वेषु शासनं धारयन्ति ये पंचधाचार धारिभ्य आचार्येभ्यो नमः सदा
॥4॥ उपाध्याया जयन्तयत्र सूत्रार्थ जलराशयः गृहित्वा च जलं येभ्यो घना वर्षन्ति साधवः
मूलोत्तर गुणैः शुद्धं चारित्रं पालयन्ति ये सर्वेभ्योऽपि त्रिधा तेभ्यः साधुभ्यो भुवने नमः ॥6॥
आ श्री पूज्यपादविरचित सिध्धभक्ति सिद्धानुध्धूत कर्मप्रकृति समुदयान् साधिताम्म स्वभावान् वन्दे सिद्धप्रसिद्धयै तदनुपमगुण प्रग्रहाकृष्टि तुष्टः सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणो(णा) च्छादिदोषापहारा द्योग्योपादानयुकत्या दृषद् इह हेमभावोपलब्धिः नाभाव सिद्धिरिष्टान निजगुणहतिस्तत्तपोभिर्न युक्ते ॥ रस्त्यात्मानादिबद्धः सुकृतज फलभुक् तत्क्षयान्मोक्षभागी ज्ञातादृष्टा स्वदेह प्रमितिरुपसमाहार विस्तारधर्मा धौव्योत्पत्तिव्ययात्मा स्वगुण युत इतो नान्यथा साध्य सिद्धिः ॥2॥ स त्वन्तर्बाह्यहेतु प्रभवविमल सद्दर्शन ज्ञान चर्या संपद्धति प्रघातक्षतदुरिततया व्यंजिताचिन्त्यसौरः (सूरः) कैवल्य ज्ञानदृष्टि प्रवर सुखमहावीर्यसम्यक्त्व लब्धि
|तिर्वातायनादि स्थिरपरमगुणै रदभुतै समानः ॥3॥ जानन् पश्यन् समस्तं संयमनुपरतं संप्रतृप्यन्वितन्वन् धून्वन् ध्वान्तं नितान्तं निचित मनुसभं प्रीणयन्नीशभावं कुर्खनसर्व प्रजानाम परमभिभवं ज्योतिरात्मानमात्मा आत्मन्येवात्मना सौ क्षण मुपजनयन् स स्वयम्भूः प्रवृतः ॥4॥
-313