________________
॥5॥
॥6॥
ज्ञानदर्शन चारित्र तपो वीर्य स्वरुपकैः आचारैः पंचभि युक्ता आचार्या अनुयोगिनः
उपाध्यायाः सदा शिष्य स्वाध्यायाध्ययनोद्यताः क्रिया समुदयै र्मोक्षं साधयन्तश्च साधवः
. आचार दिनकरमांथी अर्हन्तः ईशाः सकलाश्च सिध्धाः, आचार्यवर्या अपि पाठकेन्द्राः मुनीश्वराः सर्वसमीहितानि, कुर्वन्तु रत्नत्रय युक्तिभाजः (उपजाति)॥1॥
विश्वान स्थितिशालिनः समुदयासंयुक्तसन्मानसानानारुपविचित्र चित्र चरिताः सन्त्रासितान्तर्द्विषः सर्वाध्व प्रतिभासनैक कुशलाः सर्वे नंताः सर्वदा
श्रीमतीर्थकरा भवन्तु भविनां व्यामोह विच्छितये (शार्दूल) ॥2॥ यद्दीर्घकाल सुनिकाचित बन्धबद्ध, मष्टात्मकं विषमचारमभेद्य कर्म तत्सत्रिहत्य परमं पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् (वसंत तिलका) ॥3॥
विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा यैरहद्भिरिष्तेषु तेषु नियतं मोहांधकारं महत् जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्रमा
दाचार्याः प्रथयन्तु ते तनुभृतामात्म प्रबोधोदयम् (शार्दूल) ॥4॥ पाषाण तुल्योऽपि नरो यदीयप्रसाद लेशाल्लभते सर्पाम् जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्षणाम् ॥5॥ संसार नीरधिमवेत्यदुरन्तमेव, यैःसंयमाख्यवहनं प्रतिपन्नमाशु तेसाधकाः शिवपदस्य जिनाभिषेक, साधुव्रता विरचयन्तु महाप्रबोधम्॥6॥
जय तिलक सूरि रचित हरिविक्रमचरित्रानर्गत श्री तीर्थाय नमस्तस्मै पंच शाख श्रिये सदा पंचैते वितता यस्य शाखाः श्री परमेष्ठिनः
-312
||1||