SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥6 ॥ ॥7॥ अर्हतस्त्रिजगद्वन्द्यान् त्रिलोकेश्वरपूजितान् त्रिकालभावसर्वज्ञान् त्रिविधेन नमाम्यहम् सर्वजगदर्चनीयान् सिद्धान् लोकाग्रसंस्थितान् अष्टविध कर्ममुक्तान् नित्यं वंदे शिवालयान् पंचविधाचार रतान् व्रतसंयम नायकान् आचार्यान् सततं वंदे शरणयन् भवदेहिनाम् द्वादशांगोरुपूर्वारव्य श्रुतसागर पारगान् उपदेष्टनुपाध्यायानुभयोः सन्ध्ययोः स्तुमः निर्वाण साधकान् साधून सर्व जीवदयापरान् व्रतशीलतपोयुक्तान् वन्दे सद्रति कांक्षिणः ॥8॥ ॥9॥ ॥10॥ नमस्कार स्तवन ||2|| ॥3॥ अर्हतः सकलान् वन्दे वन्दे सिद्धाश्च शाश्वतान् आचार्यानादराद् वन्दे वन्दे श्री वाचकानपि सर्वसाधूनहं वन्दे नास्ति वंद्यमतः परम् परमा पात्रता मेऽभूत वंद्य सर्वस्व वंदनात् तदेषां कीर्तनादस्तु कीर्तिः कल्याण मेव च वचनातीत लाभं हि नामापि श्री महात्मनाम् परमेष्ठिन एतेऽत्रार्हन्तः सिद्धाश्च सूरयः उपाध्याया मुनि श्रेष्ठा इति पंच भवन्त्य हो अर्हन्तः प्रातिहार्याद्यां पूजामर्हन्ति तामिति विख्याता अरिहन्तारः कर्मारि हननात् पुनः तथा भवन्त्यरुहन्तः कर्मबीजौध दाहतः सर्व कर्म क्षयात् सिद्धाः पंचदशभिदा इति स्त्रीस्वान्यगृहि लिंगैक तीर्थतीर्थंकरेतर पुंषण्ढानेक प्रत्येक स्वयं बुद्धान्य बोधिताः -311 ॥2॥ ॥3॥ ॥4॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy