SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ॥7 ॥ ॥9॥ मोहछिदुग्रतपसः प्रशस्त परिशुद्धहृदय सुव्यवहारान् प्रासुक्यनिलयाननघानाशाविध्वंसिचेतसो हतकुपथान् ॥4॥ धारित विलसन्मुण्डान् वर्जित बहुदण्डपिण्डमण्डल निकरान् सकलपरिषहजयिनः क्रियाभिरनिशं प्रमादतः परिरहितान् ॥5॥ अचलान् व्यपेतनिद्रान् स्थानयुतानकष्टदुष्टलेश्याहिनान् विधिनानाश्रितवासानलिप्तदेहान् विनिर्जितेन्द्रियकरिणः ॥6॥ अतुलानुत्कुटिकासान् विविक्तचिन्तानरवण्डितस्वाध्यायान् दक्षिणभावसमग्रान् व्यपगत मदरागलोभशठमात्सर्यान् भिन्नतरौद्रपक्षान संभावित धर्मसुनिर्मल हृदयान् नित्यंपिनद्ध कुगतीन् पुण्यान् गण्योदयान् विलीनगारवचर्यान् ॥8॥ तरुमूलयोगयुक्तानवकाशातापयोगरागसनाथान् बहुजनहितकरचर्यानभयानघान् महानुभाव विधानान् ईदृशगुणसंपन्नान् युष्मान् भक्तत्याविशालया स्थिर योगान् विधिनानारतमग्रयान् मुकुलीकृत हस्तकमलशोभित शिरसा ॥10॥ अभिनौमिसकलकलुषप्रभवोदयच जन्मजरामरणबंधनमुक्तान् शिवमचलमनघमक्षयव्याहतमुक्तिसौख्यमस्त्विति सततम् पंच गुरुभक्ति श्रीमदमरेन्द्र मुकुटप्रघटित मणिकिरणवारिधाराभिः प्रक्षालित पदयुगलान् प्रणमामि जिनेश्वरान् भक्त्या अष्टगुणैसमपेतान् प्रणष्टदुष्टकर्मरिपुसमितीन् सिद्धान्सततमनन्तान्नमस्करोमीष्टतुष्टिसंसिद्धयै साचारश्रुतजलधीन्प्रतीर्यशुद्धोरु चरण निरतानाम् आचार्याणाम् पदयुगकमलानि दधे शिरसि मेऽहम् मिथ्यावादि मदोग्रध्वान्त प्रध्वंसिवचनसंदर्भान् उपदेशकान्प्रपद्ये मम दुरितारि प्रणाशाय -315 ॥11॥ ॥2॥ ॥3 ॥ ॥4॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy