________________
॥34॥
1135॥
॥36॥
||37॥
॥38॥
||39॥
त्रैगुण्य गोचरा संज्ञा बुध्धेशानादिषु स्थिता
या लोकोत्तर सत्त्वोत्था सा सर्वाऽपि परंजिने रोहणानेरिवऽऽदाय जिनेन्द्रात्परमात्मनः नानाभिधानरलानि विदग्धैर्व्यवहारिभिः
सुवर्णाभूषणान्याशु कृत्वा स्वस्व मतेष्वथ
तत्तदवेष्वाहितानि कालात् तत्रामतामगुः अमृतानि यथाब्दस्य तडागादिषु पाततः तज्जन्ममानि जनाः प्राहुर्नामान्येवं तथार्हतः
लोकाग्रमधिरुढस्य निलीनानि हरादिषु
तेषां सत्कानि गीयन्ते लोकैः प्रायो वहिर्मुखैः किञ्च तान्येव नामानि विधि योगीन्द्र वल्लभम् यानि लोकोत्तरं सत्त्वं ख्यापयन्ति प्रमाणतः
संज्ञा रजस्तमः सत्वाभासोत्था अतिकोटयः
अनन्ते भववासेऽस्मिन मादृशामपि जज्ञिरे अपि नाम सहस्त्रेण मूढो स्वदैवते बदरेणापि हुं भवेत शृगालस्य महो महान
सिद्धानन्त गुणत्वेनानन्त नाम्नो जिनेशितुः
निर्गुणत्वादनाम्नो वा नामसंख्यां करोतु कः रजस्तमो बहिः सत्त्वातीतस्य परमेष्ठिनः प्रभावेण तमः पंके विश्वमेतन्न मजति
मन्येऽत्र लोकनाथेन लोकाग्रं गच्छताऽर्हता
मुक्तं पापजगत्त्रातुं पुण्यवल्लभमप्यहो ! पापं नष्टं भवारण्ये समिति प्रयतात् प्रभोः तद्ध्वंसाय ततः पुण्यं सर्वं सैन्यमिवान्वगात्
||40॥
||41॥
||42॥
॥43॥
144॥
||45॥
-30B