________________
पुण्य पाप विनिर्मुक्तस्तेनासौ भगवान् जिनः लोकाग्रं सौधमारुढो रमते मुक्ति कान्तया जिनोदाता जिनो भोक्ता जिनः सर्वमिदं जगत् जिनो जयति सर्वत्र यो जिनः सोऽहमेव च
इतिध्यान रसावेशात् तन्मयीभावमीयुषः परत्रेह च निर्विघ्नं वृणुते सकलाः श्रियः
अष्टम प्रकाश:
अर्हतामपि मान्यानां परिक्षीणाष्ट कर्मणाम् सन्तः पंचदशभिदां सिद्धानां न स्मरन्ति के
निरंजनाश्चिदानंदरुपा रुपादि वर्जिताः स्वभाव प्राप्त लोकाग्राः सिद्धानन्त चतुष्टयाः साद्यनन्त स्थितिजुषो गुणैकत्रिंशताऽन्विताः परमेशाः परात्मानः सिद्धा मे शरणं सदा
शरणं मे गणधराः षट्त्रिंशद् गुणभूषिताः सर्वसूत्रोपदेष्टारो वाचकाः शरणं मम
लीना दशविधे धर्मे सदा सामायिके स्थिराः रत्नत्रयधराधीराः शरणं मे सुसाधवः
भवस्थिति ध्वंसकृतां शम्भूनामिव नान्तरम् सूरि वाचक साधूनां तत्त्वतो दृष्टमागमे धर्मो मे केवलज्ञानि प्रणीतः शरणं परम् चराचरस्य जगतो य आधारः प्रकीर्तितः
ज्ञानदर्शन चारित्रत्रयी त्रिपथगोर्मिभिः भुवनत्रय पावित्र्य करो धर्मो हिमालयः
नाना द्रष्टान्त हेतूक्ति विचारभर बन्धुरे स्याद्वाद तत्त्वेलीनोऽहं भग्नैकान्त मत स्थितौ
309
1146 ||
||47 ||
||48 ||
||1 ||
112 11
113 11
114 11
115 11
116 11
117 11
118 ||
119 ||