SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 1122॥ ॥23॥ |॥24॥ 1125॥ ॥26॥ ॥27॥ नृलोक चक्रवत्त्याद्योः शक्राद्याः सुरसद्मनि पाताले धरणेन्द्राधा जयन्ति जिनभक्तितः मुकुटीकृत जैनाज्ञा रुद्रा एकादशाप्यहो केचित्तीर्णा स्तरिष्यन्ति परे संसार सागरम् . वहिज्वाला इव जले विषोर्मय इवामृते जिन साम्ये विलीयन्ते हरादीनां कथाप्रथाः तानि जैनेन्द्र वृत्तानि सम्यग् विमृशतां सताम् अत्राप्यानंदमग्नानां युक्तं मोक्षेऽपि न स्पृहा यथा तोयेन शाम्यन्ति तृषोऽनेन क्षुधो यथा जिन दर्शन मात्रेण तथैकेन भवार्तयः अतिकोटिः समाः सम्यक् समाधीन् समुपासताम् नार्हदाज्ञां विना यान्ति तथापि शमिनः शिवम् न दानेनाऽनिदानेन न शीलैः परिशीलितः न शस्याभिस्तपस्याभिरजैनानां परं पदम् भास्वता वासर इव पूर्णिमेवाऽमृतांशुना सुभिक्षमिव मेघेन जिनेनैवाव्ययं महः अक्षायतं यथा द्यूतं मेघाधिना यथा कृषिः तथा शिवपुरे वासो जिनध्यान वशंवदः सुलभास्त्रिजगल्लक्ष्म्यः सुलभाः सिद्धयोऽष्ट ताः जिनांहि नीरज रजः कणिकास्त्वति दुर्लभाः अहो ! कष्टमहो ! कष्टं जिनं प्राप्यापि यजनाः केचिंन्मिथ्यादृशो बाढं दिनेशमिव कौशिकाः जिन एव महादेवः स्वयम्भूः पुरुषोत्तमः परात्मा सुगतोऽलक्ष्यो, भूर्भुवः स्वस्त्रये (यी) श्वरः ॥28॥ ॥29॥ ॥30॥ ॥31॥ |॥32॥ ॥33॥ -307
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy