________________
|॥11॥
||12||
॥13॥
||15॥
सर्वातिशय सम्पन्नां ये जिनार्चा न पश्यतः न ते विलोचने किन्तु वदनालय जालके
॥10॥ अनार्येऽपि वसन् देशे श्रीमानार्द्रकुमारकः अर्हतः प्रतिमां दृष्ट्वा जज्ञे संसार पारगः
जिन बिम्बेक्षणात् जात तत्त्वः शय्यम्भवद्विजः
निषेव्य सुगुरोः पादानुत्तमार्थमसाधयत् अहो ! सात्त्विक मूर्धन्यो वज्रकर्णो महिपतिः सर्व नाशेऽपियोऽन्यस्मै न नमाम जिनं विना
देवतत्वे गुरुतत्त्वे धर्मतत्त्वे स्थिरात्मनः वालिनो वानरेन्द्रस्य महनीयमहो ! महः
॥14॥ सुलसाया महासत्या भूयासमवतारणम् सम्भावयति कल्याण वार्ताया त्रिजगद्गुरुः
श्रीवीरं वन्दितुं भावाचलितौ दर्दुरावपि
मृत्वा सौधर्म कल्पान्तर्जातौ शक्रसमौ सुरौ हासा प्रहासा पतिराभियोग्य दुष्कर्म निर्विण्णमनाः सुरोऽपि देवाधिदेव प्रतिमां क्षमायां प्रकाशयत स्वात्मविमोचनाय ॥17॥ जिनाहिसेवाहृतपापतापः त्रैलोक्यकुक्षिम्भरि सत्प्रतापः
श्री चेटकोनाम महाक्षमापः सुरेन्द्र चितेष्वपि वासमाप ॥18॥ अष्टाहिका पर्व सुपर्वनाथाः कुर्वन्ति सर्वे जिनमन्दिरेषु नित्येषु नन्दीश्वर मुख्यतीर्थालंकार भूतेषु भवाभिभूत्यै ॥19॥
श्रूयते चरमाम्भार्वे जिनबिंबाकृतेस्तिमेः
नमस्कृति परो मीनो जातस्मृति दिवं ययौ नृसुरासुर साम्राज्यं भुज्यते चेदशंकितम् जिनपाद प्रसादानां लीलायित लवो हि सः
|॥16॥
||2011
||21||
-306
306