SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ||36॥ ||37॥ ॥38॥ ||39॥ ॥40॥ ॥41॥ ||42॥ समुद्रादिव पीयुषं चन्दनं मलयादिव नवनीतं यथा दध्नो, वज्रं वा रोहणादिव आगमादुध्धृतं सर्व सारं कल्याण सेवधिम् परमेष्ठिनमस्कारं धन्याः केचिदुपासते संविग्नमानसाः स्पष्टगम्भीर मधुर स्वराः योगमुद्राधर कराः शुचयः कमलासनाः उच्चरेयुः स्वयं सम्यक् पूर्णां पञ्चनमस्कृतिम् उत्सर्गतो विधिरयं ग्लान्याऽत्रैते न चेत्क्षमाः 'असिआउसे' ति मन्त्रं तन्नामाद्यक्षरांकितम् स्मरन्तो जन्तवोऽनन्ताः मुच्यन्तेऽन्तक बन्धनात् अर्हदरुपाचार्योपाध्याय मुन्यादिमाक्षरैः सन्धिप्रयोग संश्लिष्टै रोंकारं वा विदु र्जिनाः व्यक्ता मुक्तात्मनां मुक्ति र्मोहस्तम्बरमांगकुशः प्रणीतः प्रणवः प्राज्ञौ भवार्तिच्छेद कर्तरी ओमिति ध्यायतां तत्त्वं स्वर्गार्गलक-कुंचिकाम् जीविते मरणे वापि भुक्तिर्मुक्ति महात्मनाम् सर्वथाऽप्यक्षमो दैवाद् यद्वान्ते धर्मबान्धवात् श्रृण्वन मन्त्रममुं चित्ते धर्मात्मा भावयेदिति अमृतैः किमहं सिक्तः सर्वांगं यदि वा कृतः सर्वानन्दमयोऽकाण्डे केनाप्यनघ बन्धुना। परं पुण्यं परं श्रेयः परं मंगलकारणम् यदिदानीं श्रावितोऽहं पंच नाथनमस्कृतिम् अहो ! दुर्लभ लाभो मे ममऽहो ! प्रियसंगमः अहो ! तत्त्वप्रकाशो मे, स्वरमुष्टिरहो ! मम __अद्य कष्टानि नष्टानि दुरितं दूरतो ययौ प्राप्तं पारं भवाम्भोधेः श्रुत्वा पंच नमस्कृतिम् प्रशमो देवगुर्वाज्ञा पालनं नियमस्तपः अद्य मे सफलं जज्ञे श्रुत्वा पंच नमस्कृतेः -304 ॥43॥ ॥44॥ ॥45॥ ||46॥ ॥47॥ |48॥ ||49॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy