SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ||13| |॥1 ॥ 'नादो' ऽर्हन, 'व्योम' मुनिः 'कला' ऽथसिद्धः 'शिरो-ह-रः' सूरिः 'ई' कार उपाध्यायो मायायां प्राग्वदुत शेषम् ॥12॥ शशिसुविधिजिनौ नादो बिन्दुमुनिसुव्रतो व्रती नेमी उद्यच्चन्द्रकलान्तः सिद्धौ पद्माभ वासुपूज्यजिनौ वर्णान्तः सशिरो रः षोडश सूरीश्वरास्तथेकारः पार्थो मल्लिर्वाचक इदमपि न विरोधि पूर्ववद भणितम् एकैकोऽर्हत् प्रभृतिः शतादि वर्णानुगोऽनिशं ध्यातः शान्त्यादि कर्मषट्कं तनोति किन्त्वत्र दिगमात्रम् परमेष्ठि पंचनिर्मित जिनमयमाचार्य मेरुमर्हन्तम् ' त्रैलोक्य श्रीबीजं सर्वं ध्यायति स सर्वज्ञः सिद्धसेनसूरि प्रणित नमस्कार माहात्म्यम् प्रथम प्रकाशः नमोऽस्तु गुरवे कल्पतरवे जगतामपि वृषभस्वामिने मुक्ति मृगनेत्रैकामिने तपोज्ञानधनेशाय महेन्द्र प्रणताहये सिद्धसेनाधिनाथाय श्री शान्तिस्वामिने नमः नमोऽस्तु श्री सुव्रतायाऽनन्तायाऽरिष्ट नेमिने श्रीमात्पार्धाय वीराय सर्हिद्भ्यो नमो नमः ॥३॥ देव्योऽच्छुप्ताऽम्बिका ब्राह्मी पद्मावत्यडिंगरादयः मातरो मे प्रयच्छन्तु पुरुषार्थ परंपराम् जीयात् पुण्यांग जननी पालनी शोधनी च मे हंस विश्राम कमलश्रीः सदेष्ट नमस्कृतिः कटुकोऽप्येष संसारो जन्म संस्थिति दानतः मान्यो मे यन्मया लेभे जिनाज्ञाऽस्यैव संश्रयात् भवतु नमोऽर्हत् सिद्धाचार्योपाध्याय सर्व साधुभ्यः श्री जिनशासन मनुज क्षेत्रान्तः पंश्चमेरुभ्यः ये नमो अरिहंताणं नमो सिद्धामित्यथ । नमो आयरियाणं चोवज्झायाणं नमोऽग्रगम् । -293 |॥2॥ ॥4 ॥ ||5|| ॥6 ॥ ॥7 ॥ ॥8॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy