SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ||5|| श्रुतं बिभ्रति ये सर्वं शिष्येभ्यो व्याहरन्ति च नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः ६ शीलव्रत सनाथेभ्यः साधुभ्यश्च नमो नमः भवलक्ष सन्निबद्धं पापं निर्णाशयन्ति ये ॥6॥ ||4|| ॥5॥ श्री सिंहतिलकसूरि रचित पंचपरमेष्ठि स्वरुप संदर्भः अर्हददेहाचार्योपाध्याय मुनीन्द्र पूर्ववर्णोत्थः प्रणवः सर्वत्रादौ ज्ञेयः परमेष्ठि संस्मृत्यै ॥1॥ अर्हत् सिद्धाचार्योपाध्याय मुनित्वरुपमहन्तः पूज्योपचार देशक पाठक निर्विषयचितत्वात ॥2॥ प्रणवः प्रागुक्तार्थो मायावर्णेऽहंदादिपंचकताम् अन्तश्चतुरधिविंशति जिनस्वरुपमथो वक्ष्ये ॥3॥ अर्हन्तो वर्णान्तः रेफः सिद्धाः शिरश्च सूरिरिह शुद्धकलोपाध्यायो दीर्घकला साधुरिति पश्च अर्हन्तौ शशि सुविधि जिनौ सिद्धाः (द्धौ) पद्माभवासुपूज्यजिनौ धर्माचार्याः षोडशमल्लिःपार्थोऽप्युपाध्यायः सुव्रत नेमिसाधुस्त (धू त) लाहम चन्द्रप्रभः रुजाँ शान्तयै सिद्धाः सिन्दूराभास्त्रैलोक्यवशीकृतिं कुर्युः ॥6॥ सिद्धाक्षर रेफाकृति गिबीजं वश्य मूर्ध्नि वदनेवा आज्ञाचक्रे वाऽरुणरोचि वश्यं तनोत्यथवा ॥7॥ आचार्याः स्वर्णनिभाः कुर्यु र्जल वहि रिपुमुखस्तम्भम् सूर्यक्षर शीर्षाकृति दण्डहता न स्युरुपसर्गाः ॥8॥ नीलाभोपाध्यायो लाभार्थ शुक्लनीलकृद् यदि वा अध्यापकार्द्धचान्द्री कलाऽऽत्मलाभाय परगलके कृष्णरुचः साधुजनाः क्रूरदृशोच्चाट मृत्युदाः शत्रोः साध्वक्षर दीर्घकला कृत्यड्कुशमुद्रया हतारिपवः ॥10॥ अर्हन्नम्भः सिद्धस्तेजः सूरिः क्षितिः परे वायुः साधु यॊमेत्यन्तर्मण्डल तत्त्वानुगं सद्दगध्यानम् -292 |॥9॥ ॥11॥
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy