________________
जे झाउं संपजइ अणरिवज्जिर सिज्जिराण सा सिद्धी ते वज्रामो सरणं नच्चिरमच्चिरमणा सिद्धे
आणंद रोविराणं जेसु नवन्ताण होइ नोव्वेओ घाइ समुहं च मुत्ती ताण नमो सव्वसिद्धाणं कुपहे धावन्ति अखादिमं च खादन्ति तेहि वि समं जो धावइ खाइ अ तं पि हु बोहन्ते झामि आयरिए
कम्माई वोसिरन्ता अतुट्टिरेणं तवेण सक्कन्ता अफुडिअ अचलिअ महिमा आयरिआ दिंतु ते बोहिं फुट्टिअ मोहो लोओ चल्लइ अपमिल्लिअव्वओ मोक्खे जेहिं अपमीलिअच्छं पेच्छामो ते उवज्झाए
अणउम्मिल्लिअ नाणोम्मीलणआ हस्सिपसविरा लोए सुअ जलमोज्झाया पवरिसन्तु वित्थरिअ गुणभरिआ नो रुसइ नो तूसइ जेऊण मणं लयम्मि जो नेन्तो मोत्तं भवं विणीअं तं साहुजणं नम॑सामि
उप्पाइअ सद्दहणो असहाणे वि देइ जो बोहिं संसारनासिरो हं तं साहुं चिय विहेमि गुरुं पंच वि अरहंताई परमेट्ठि झाह झाअह किमन्नं होऊण निव्विकप्पा पसमरया होअऊण तहा
ऋषभादींस्तीर्थंकरान् नमस्याम्यखिलानपि भरतैरावत विदेहाऽर्हतोऽपि नमाम्यहम
तीर्थकृद्भ्यो नमस्कारो देहभाजां भवच्छिदे भवति क्रियमाणः सः बोधिलाभाय चोच्चकैः सिद्धेभ्यश्च नमस्कारं भगवद्धयः करोम्यहम् कर्मोधो ऽदाहि यै र्ध्यानाग्निना भवसहस्त्रजः आचार्येभ्य पंचविधाssचारेभ्यश्च नमो नमः यै र्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः
119 ||
291
||10||
||11||
||12||
||13||
||14||
||15 ||
||16||
त्रिषष्टिशलाकापुरुष चरित्रान्तर्गत पंचनमस्कार स्तोत्र
||17||
||1 ||
112 11
113 11
114 11