________________
|॥9॥
॥10॥
॥11॥
॥12॥
· ||13॥
॥14॥
नमो लोए सव्व साणं भेदं पद पञ्चकम् स्मरन्ति भावतो भव्याः कुतस्तेषां भवभ्रमः
वर्णाःसन्तु श्रिये पश्च परमेष्ठि नमस्कृतेः
पश्चत्रिशंजिनवचोऽतिशया इव रुपिणः तेषामनाद्यनन्तानां श्लोकैस्त्रैलोक्य पावनैः वितनोत्यात्मनः शुद्धिं सिद्धसेन सरस्वती
नरनाथा वशे तेषां नतास्तेभ्यः सुरेश्वराः
न ते बिभ्यति नागेभ्यो येऽर्हन्तं शरणं श्रिताः मोहस्तं प्रतिन द्रोहि मोदते स निरंतरम् ' मोक्षंगमी लोऽचिरेण भव्यो योऽर्हन्तमर्हति
अर्हन्ति यं केवलिनः प्रादक्षिण्येन कर्मणा
अनन्त गुण रुपस्य माहात्म्यं तस्य वदे कः ? रिपवो रागरोषाद्याः जिनेनैकेन ते हताः लोकेश केशवेशाद्याः निबिडं यै विडम्बिताः
हंसवत् श्लिष्टयोः क्षीरनीरयो र्जीवकर्मणोः
विवेचनं यः कुरुते स एको भगवान जिनः 'स्मृ' 'ध्य' प्रभुति युग्धातु वर्णवत् सहजस्थितिः कर्मात्म श्लेषो ह्यन्येषां दुर्लक्ष्यो महतामपि
हन्तात्म कर्मणो /जांगकुरवत् कुक्कुटाण्डवत्
मिथः संहतयोः पूर्वा-पर्य नास्त्येव सर्वथा तायिनः कर्मपाशेभ्यस्तारका मन्जतां भवे तात्विकानामधीशा ये तान् जिनान् प्रणिदध्महे
णं कारोऽयं दिशत्येवं त्रिरेखः शून्य चूलिकः
तत्त्वत्रयपवित्रात्मा लाभते पदमव्ययम् सशिरस्त्रिसरलरेखं सचूलमित्यक्षरं सदा ब्रूते भवति त्रिशुद्धि सरलस्त्रिभुवनमुकुटस्त्रिकालेऽपि
294
|॥15॥
॥16॥
॥17॥
॥18॥
॥19॥
||20॥
1121॥