SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पातलयोगसूत्र भाग-१ / समाधिपा / सूत्र-१८ / सूत्र १७-१८नी Bा. म.सा.नी eueil ४३ એકાગ્રતાના સંસ્કારો નાશ પામે છે અને નિરોધના પોતાના સંસ્કારો પણ નાશ પામે છે. આશય એ છે કે, યોગીનું ચિત્ત જયારે પોતાના આત્મામાં નિરુદ્ધ બને છે ત્યારે પૂર્વમાં એકાગ્રતાવાળા ચિત્તનાં જે સંસ્કારો હતા તે સંસ્કારો નાશ પામે છે અને નિરુદ્ધચિત્ત પરાકાષ્ઠાને પ્રાપ્ત કરે છે ત્યારે નિરોધના સંસ્કારો પણ નાશ પામી જાય છે, કેમ કે આત્માને નિરોધ કરવાના યત્નની અપેક્ષા રહેતી નથી, આથી જૈનદર્શનની માન્યતા અનુસાર અસંપ્રજ્ઞાતસમાધિરૂપ કેવલજ્ઞાન અવસ્થામાં નિરોધના સંસ્કારો નથી પરંતુ આત્મા સહજ સ્વભાવપ્રતિષ્ઠિત-પોતાના ભાવમાં રહેલો છે. ll૧-૧૮ સૂત્ર-૧-૧૦ અને ૧-૧૮ ઉપર પૂજ્ય ઉપાધ્યાય યશોવિજયજી મહારાજની ટિપ્પણરૂપ વ્યાખ્યા : __ [य.] व्याख्या-द्विविधोऽप्ययं अध्यात्म-भावना-ध्यान-समता-वृत्तिक्षयभेदेन पञ्चधोक्तस्य योगस्य पञ्चमभेदेऽवतरति, वृतिक्षयो ह्यात्मनः कर्मसंयोगयोग्यतापगमः, स्थूलसूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां मूलहेतुः कर्मसंयोगयोग्यता, सा चाकरणनियमेन ग्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकबन्धव्यवच्छेदस्य हेतुना क्रमशो निवर्तते, तत्र पृथक्त्ववितर्कसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिर्वृत्त्यर्थानां सम्यग्ज्ञानात् । तदुक्तम् - "समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते ।। सम्यक् प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा" ॥१॥ [ ४१८ यो. बिं.] निर्वितर्कविचारानन्दास्मितानि सस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येयः, यन्नयमालम्ब्योक्तम् "का अरइ के आणंदे ? इत्थं पि अग्गहो चरे" इत्यादि । क्षपक श्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसम्प्रज्ञातः समाधिः, भावमनोवृत्तीनां ग्राह्यग्रहणाकारशालिनीनामवग्रहादिक्रमेण तत्र सम्यक्परिज्ञानाभावात्, अत एव भावमनसा सज्ञाऽभावाद् द्रव्यमनसा च तत्सद्भावात् केवली नोसञीत्युच्यते । तदिदमुक्तं योगबिन्दौ "असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादितत्स्वरूपानुवेधतः ।।१।। धर्ममघाऽमतात्मा च भवशत्रः शिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः" ॥२॥ [ ४२०-२१] इत्यादि । संस्कारशेषत्वं चात्र भवोपग्राहिकर्मांशरूपसंस्कारापेक्षया व्याख्येयम्, मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशात् इत्यस्मन्मतनिष्कर्ष इति दिक् ॥ अर्थ: द्विविधोऽपि ..... अवतरति, जने ५९। मा-सूत्र १-१७ मने १-१८मा मतावेस संप्रातसमाधि
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy