SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ૧૦ पातयोगसूत्र भाग-१ | समाधिपा | सूत्र-3-४ सूत्र: तदा द्रष्टः स्वरूपेऽवस्थानम् ॥१-३॥ सूत्रार्थ : त्यारे-यितवृत्तिनिरोधमां , टाd=yषनु, स्प३५मां गवस्थान छे. ॥१-3|| टी: 'तदेति'-द्रष्टः पुरुषस्य तस्मिन् काले स्वरूपे चिन्मात्ररूपतायामवस्थानं स्थितिर्भवति, अयमर्थः-उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोन्मुक्तपरिणामायां बुद्धावात्मनः स्वरूपेणावस्थानं स्थितिर्भवति ॥१-३॥ टीमार्थ : ___ द्रष्टः ..... भवति ॥ ६ष्टा सेवा पुरुषर्नु त अमां-यित्तवृत्तिनिरोधमi, स्प३५मां-यिन्मात्र३५तामा અવસ્થાન થાય છે સ્થિતિ થાય છે. આ અર્થ છે-ઉત્પન વિવેકખ્યાતિને કારણે ચિત્તમાં સંક્રમનો અભાવ હોવાથી કર્તુત્વના અભિમાનની નિવૃત્તિ થયે છતે પ્રોન્યુક્ત પરિણામવાળી બુદ્ધિમાં મુકાયેલા પરિણામવાળી બુદ્ધિમાં, આત્માનું સ્વરૂપથી सवस्थान स्थिति, थाय छे. ॥१-3|| अवतरशि: व्युत्थानदशायां तु तस्य किं रूपमित्यत आह - अवतरशिधार्थ : વ્યુત્થાન દશામાં તેનું ચિત્તનું કેવા સ્વરૂપવાનું છે ? એથી કહે છે – सूत्र: वृत्तिसारूप्यमितरत्र ॥१-४॥ सूत्रार्थ : ઇતરત્ર ચિત્તવૃત્તિનિરોધરૂપ યોગથી અન્યકાળમાં, વૃત્તિઓનું સારૂપ્ય છે. ll૧-૪ टी: 'वृत्तीति'-इतरत्र योगादन्यस्मिन्काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रूपत्वम्, अयमर्थः-यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः, तदेवं यस्मिन्नेकाग्रतया परिणते विविक्तः स्वस्मिन् रूपे प्रतिष्ठितो भवति, यस्मिश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तदाकार इव परिभाव्यते, यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभासते तच्चित्तम् ॥१-४॥
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy