SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पातं योगसूत्र भाग - १ / समाधिपाह / सूत्र - २७ / सूत्र- २५नी उपा. म. सा. नी टिप्पणी આદ્યસર્જનહાર એવા બ્રહ્માદિના પણ=સાંખ્યદર્શનકારના મતે આ વિશ્વના આદ્યસર્જનહાર બ્રહ્માદિ છે તેના પણ, ઉપદેષ્ટા=ઉપદેશ આપનાર ઈશ્વર છે. આ પ્રકારનો ઈશ્વરનો પ્રભાવ પતંજલિઋષિએ પાતંજલયોગસૂત્ર ૧-૨૬માં બતાવ્યો છે. " પાતંજલયોગસૂત્ર ૧-૨૬ ઉપર પૂ. ઉપાધ્યાય યશોવિજયજી મહારાજની ટિપ્પણરૂપ વ્યાખ્યા : [य.] व्याख्या-अत्र वयं वदामः कालेनानवच्छेदादिकं नेश्वरस्योपास्यतावच्छेदकम्, सार्वज्ञ्यं तु तथासम्भवदपि दोषाक्षयजन्यतावच्छेदकत्वेन नित्यमुक्तेश्वरसिद्धौ साक्षिभावमालम्बते, "नित्यमुक्त ईश्वरः" इत्यभिधाने च व्यक्त एव वदतो व्याघातः, मुचेर्बन्धनविश्लेषार्थत्वाद् बन्धपूर्वस्यैव मोक्षस्य व्यवस्थिते:, अन्यथा घटादेरपि नित्यमुक्तत्वं दुर्निवारम्, केवलसत्त्वातिशयवतः पुरुषविशेषस्य कल्पने च केवलरजस्तमोऽतिशयवतोरपि कल्पनापत्तिः, कथं चैवमात्मत्वावच्छेदेनानादिसंसारसम्बन्धनिमित्ततोपपत्ति: ? ईश्वरातिरिक्तात्मत्वेन तथात्वकल्पने च गौरवम्, केवलसत्त्वोत्कर्षवददृष्टपुरुषकल्पने च नित्यज्ञानाद्याश्रयो नैयायिकाद्यभिमत एव स किं न कल्प्यते ?, तस्मात्सकलकर्मनिर्मुक्ते सिद्ध एव भवतीश्वरत्वं युक्तम्, उपासनौपयिककेवलज्ञानादिगुणानां तत्रैव सम्भवात्, अनादिशुद्धश्रद्धापि प्रवाहापेक्षया तत्रैव पूरणीया । यदाहुः श्रीहरिभद्राचार्या: " एसो अणाइमं चिय सुद्धो य तओ अणाइसुद्धोति । जुत्तो य पवाहेणं ण अन्नहा सुद्धया सम्मं " ॥१॥ [ अनादिविंशतिका, २-१२] SC सिद्धानामनेकत्वात् “एक ईश्वरः" इति श्रद्धा न पूर्यत इति चेत्, न, सिद्धेतरवृत्त्यत्यन्ताभावप्रतियोग्यतिशयत्वरूपस्यैकत्वस्य सिद्धानामनेकत्वेऽप्यबाधात् सङ्ख्यारूपस्यैकत्वस्य चाप्रयोजकत्वात्, गम्यतां वा समष्ट्यपेक्षया तदपि, स्वरूपास्तित्वासादृश्यास्तित्वयोरविनिर्भागवृत्तित्वस्य सार्वत्रिकत्वात्, जगत्कर्तुः सर्वथैकस्य पुरुषस्याभ्युपगमे च जगत्कारणस्य शरीरस्यापि बलादापत्तिः, कार्यत्वे सकर्तृकत्वस्येव शरीरजन्यत्वस्यापि व्याप्तेरभिधातुं शक्यत्वादिति, तस्य च सिद्धस्य भगवत ईश्वरस्यानुग्रहोऽपि योगिनोऽपुनर्बन्धकाद्यवस्थोचितसदाचारलाभ एव, न त्वनुजिघृक्षारूपस्तस्या रागरूपत्वात्, तस्य च द्वेषसहचरितत्वात्, रागद्वेषवतश्चेतरवदनाराध्यत्वादिति सङ्क्षेपः ॥१-२६॥ अर्थ : अत्र वयं वदामः सहीं जमे डहीसे छीखे - कालेन . दुनिर्वारम्, अजथी जनवच्छेद्दाहि ईश्वरनी उपास्यतानुं अवच्छे६९ नथी = ईश्वरनी ઉપાસ્યતા સ્વીકારવાનું કારણ નથી. વળી સર્વજ્ઞપણું તે પ્રમાણે સંભવતું પણ દોષક્ષયજન્યતાવચ્છેદકપણાથી છે=દોષક્ષયના ન્યતા અવચ્છેદપણાથી ઉપાસ્યતાનું અવચ્છેદક છે. નિત્યમુક્ત
SR No.022735
Book TitlePatanjalyog Sutra Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2011
Total Pages310
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy