SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः इय निरुवमसंजमभूरिभारधरणेक्कधीरधवलस्स। वीरस्स भुवणगुरुणो चरिए तइलोक्कवित्थरिए ।।६।। बहुऽणत्थसत्थसालयगोसालयदुविणेयपडिबद्धो । वित्थरओ पत्थावो समत्थिओ छट्टओ एस ।।७।। जुम्मं । इति गोसालदुविणयपडिबद्धो छठ्ठो पत्थावो सम्मत्तो ।। इति निरूपमसंयमभूरिभारधरणैकधीरधवलस्य । वीरस्य भुवनगुरोः चरिते त्रिलोकविस्तृते ||६|| बबनर्थसार्थशीलकगोशालकदुर्विनयप्रतिबद्धः । विस्तरतः प्रस्तावः समर्थितः षष्ठमः एषः ।।७।। युग्मम् ।। इति गोशालकदुर्विनयप्रतिबद्धः षष्ठः प्रस्तावः समाप्तः।। એમ અનુપમ સંયમ-ભાર ધરવામાં એક-ધીર અને ભવનના ગુરુ એવા શ્રીવીરના ત્રિલોક-વિસ્તૃત ચરિત્રમાં અનેક અનર્થ કરનાર ગોશાળાના દુર્વિનયવડે પ્રતિબદ્ધ આ છઠ્ઠો પ્રસ્તાવ વિસ્તારથી સંપૂર્ણ થયો. (૭)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy