________________
षष्ठः प्रस्तावः
इय निरुवमसंजमभूरिभारधरणेक्कधीरधवलस्स। वीरस्स भुवणगुरुणो चरिए तइलोक्कवित्थरिए ।।६।।
बहुऽणत्थसत्थसालयगोसालयदुविणेयपडिबद्धो ।
वित्थरओ पत्थावो समत्थिओ छट्टओ एस ।।७।। जुम्मं । इति गोसालदुविणयपडिबद्धो छठ्ठो पत्थावो सम्मत्तो ।।
इति निरूपमसंयमभूरिभारधरणैकधीरधवलस्य । वीरस्य भुवनगुरोः चरिते त्रिलोकविस्तृते ||६||
बबनर्थसार्थशीलकगोशालकदुर्विनयप्रतिबद्धः ।
विस्तरतः प्रस्तावः समर्थितः षष्ठमः एषः ।।७।। युग्मम् ।। इति गोशालकदुर्विनयप्रतिबद्धः षष्ठः प्रस्तावः समाप्तः।।
એમ અનુપમ સંયમ-ભાર ધરવામાં એક-ધીર અને ભવનના ગુરુ એવા શ્રીવીરના ત્રિલોક-વિસ્તૃત ચરિત્રમાં અનેક અનર્થ કરનાર ગોશાળાના દુર્વિનયવડે પ્રતિબદ્ધ આ છઠ્ઠો પ્રસ્તાવ વિસ્તારથી સંપૂર્ણ થયો. (૭)