SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रस्तावः तीसे तिसंझमपमत्तमाणसेहिं परेण जत्तेणं । पूया य विरइयव्वा सा पुण अट्ठपयारेवं ।। ८ । वास-कुसुमक्खएणं धूव-पईवेहिं वारिपत्तेहिं। फलभोयणभेएहि य जणनयणाणंदजणगेहिं ।।९।। इय अट्ठविहा पूया कीरंती भत्ती जिणिदाणं । तं नत्थि नूण कल्लाणमेत्थ जं नो पणामेइ ||१०|| तथाहि-हरियंदणधणसारुब्भवेहिं गंधेहिं सुरहिगंधेहिं । सव्वण्णुसिरे निहिएहिं होंति भव्वा सुरहिदेहा ||११|| नवमालइ-कमल-कयंब-मल्लियापमुहकुसुमदामाहिं । विरयंता जिणपूंय(पूयं? ) धरंति भव्वा सिवसुहं च ।। १२ ।। तस्याः त्रिसन्ध्यम् अप्रमत्तमानसैः परेण यत्नेन । पूजा च विरचितव्या सा पुनः अष्टप्रकारा एवम् ||८|| वास-कुसुमाऽक्षतैः धूप-प्रदीपाभ्याम् वारिपात्रैः। फल-भोजनभेदाभ्यां च जननयनाऽनन्दजनकैः ।।९।। इति अष्टविधा पूजा कुर्वता भक्त्या जिनेन्द्राणाम् । तन्नास्ति नूनं कल्याणमत्र यन्न अर्पयति ।। १० ।। तथाहि-हरिचन्दन-घनसारोद्भवैः गन्धैः सुरभिगन्धैः । सर्वज्ञशीर्षे निहितैः भवन्ति भव्याः सुरभिदेहाः ।।११।। नवमालती-कमल-कदम्ब - मल्लिका प्रमुखकुसुमदामभिः | विरचयन्तः जिनपूजां धारयन्ति भव्याः शिवसुखञ्च ।।१२।। ९३७ તેની અપ્રમત્ત મને ભારે પ્રયત્નથી પૂજા રચવી કે જેના આઠ પ્રકાર છે : (૮) वास, डुसुभ, अक्षत, धूप, दीप, ४णपात्र, इज जने लोठन नैवेद्य-से बोडोना सोयनने आनंद पभाउनार, ભક્તિથી ભગવંતની અષ્ટવિધ પૂજા કરતાં, આ જગતમાં તેવું કંઇ સુખ કે કલ્યાણ નથી કે જે પામી ન શકાય; (૯/૧૦) કારણ કે-બાવનાચંદનયુક્ત ઘનસારના સુગંધી ગંધથી જિનપૂજા કરતાં ભવ્યો સુગંધી દેહ પામે છે. (૧૧) નવમાલતી, કમળ, કદંબ, મલ્લિકા પ્રમુખ પુષ્પમાળાથી પ્રભુની પૂજા રચતાં ભવ્યો શિવ-સુખને પ્રાપ્ત કરે छे. (१२)
SR No.022721
Book TitleMahavir Chariyam Part 03
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy